________________
%
*
ओंमुइत्ता एगसाडियं उत्तरासंगं करेइ करेत्ता अंजलिमउलियहत्थे तित्थयराभिमुहे सत्तट्ट फ्याई अणुगच्छइ अणुग-10 च्छित्ता वार्म जाणुं अंचेइ उत्पाटयतीत्यर्थः दाहिणं जाणुं धरणितलंसिनिह१ तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ7 निवाडेता कडगतुडियर्थभियातो भुयातो साहरेइ साहरित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट। एवं वयासी-नमोऽत्थु णं अरहंताणं भगवंताणं, आदिगराणं तित्थयराणं जावसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमो|ऽत्थु णं भगवतो पढमतित्थयरस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं पढमतित्थयरं इहगए, पासउ मे भगवं | तत्थ गए इह गयंतिकटु वंदइ नमसइ वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्याभिमुहे संनिसण्णे, तएणं तस्स सक्कस्स * देविंदस्स देवरण्णो अयमेयारूवे अब्भत्थिए मणोगए संकप्पे समुप्पज्जित्था-उप्पण्णे खलु भो बुद्दीवे दीवे भयवं पढमतित्ययरे, तं जीयमेयं तीयपचुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगराणं जम्मणमहिमं करतए, तं गच्छामि अहंपि भगवतो तित्थयरस्स जम्मणमहिमं करेमित्तिकट्ट एवं संपेहेड़ संपेहित्ता हरिणेगमेसि पायत्ताणियाहिवई देवं सहावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! मेघोघरसियगंभीरमहरसदं जोयणपरिमंडलं सुघोसं| सुसरं घंटं तिक्खुत्तो उल्लालेमाणे महया महया सद्देणं उग्घोसेमाणे एवं क्यासी-आणवए णं भो ! सक्के देविंदे देवराया गच्छद भो ! सक्के देविंदे देवराया जंबुद्दीवं दीवं भारहं वासं पढमतित्धयरस्स भगवतो जम्मणमहिमं करत्तए, तं* तुम्मेऽविय णं देवाणुप्पिया ! सविड्डीए सबजुईए सबबलेणं सबसमुदएणं सबायरेणं सबविभूइए सबविभूसाए सबसंभ-15 मेणं सबनाइएणं सबोरोहेहिं सबपुप्फगंधमल्लालंकारविभूसाए सबदिवतुडियसंनिनाएणं महया इद्धीए महया जुईए
%*
C
Jain Education inte
For Private & Personal Use Only
I
P
ujainelibrary.org