SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ मारवासो सोलस पु जतो विहरइ, इताजिया, सेसावि च साहुवेयावश्चप्पमावेष रइचे पावहिभोगे मुंजइ, वयरनाभचस्वहिस्स चउरासीइ पुषसयसहस्साई सबाउं, तत्थ तीसं पुषसयसहस्साई कुमारवासो सोलस पुबसयसहस्साई मंडलिओ चउवीसं पुषसयसहस्साई चक्कवट्टी चउद्दस पुषसयसहस्साइं सामनपरियायो इति, एवं चावट्टिमोए भुंजंतो विहरइ, इतो य तित्थयरवयरसेणस्स समोसरणं, सो पिउपायमूलं चरहिंवि सहोबरेहिं समं पहइतो, तत्थ वइरनामेण चोद्दस पुवा अहिजिया, सेसावि चउरो एक्कारसंगविऊ जाया, तत्थ बाहू तेसि बन्नेसि च साहूणं वेयावच्चं करेइ, जो सुबाहू सो साहुणो विस्सामेइ, एवं ते करते भयवं वयरनाभो अणुवूहइ-अहो सुलद्धं जम्मं सहलीकयं जीवियं जं साहूण वेयावच्चं कीरइ, परिस्संते वा साहुणो विस्सामेइ, एवं पसंसिजंतेसु तेसु तेमि पच्छिमाणं दोण्हवि पीढमहापीढाणं अप्पत्तियं भवइ, अम्हे सज्झायंता न पसंसिजामो, जो करेइ सो पसंसिज्जइ सच्चो लोगववहारोत्ति, एवं ताभ्यां गुरुषु मात्सर्यमुद्वहनयां तथाविधतीव्रामर्षवशान्मिथ्यात्वमुपगम्य स्त्रीत्वमुपचितं, स्वल्पोऽपि दोषोऽनालोचिताप्रतिक्रान्तो महानर्थफलो भवति, महानप्यपराधः आलोचितप्रतिक्रान्तो किश्चित्करो गुणाय वा प्रभवति, तथा चात्र विषदृष्टान्तः, तथाहि-स्वल्पमपि विष मन्त्रादिना अप्रतिहतशक्तिकं प्राणोपरमाय प्रभवति, प्रभृतमपि मन्त्रादिना प्रतिहत शक्तिकं निर्दोष कुष्ठाद्यपगमनादिगुणाय वा जायते, एवमिहापीति, वयरनाभेण बिसुद्धपरिणानेणं वीसहिं टाणेहिं तित्थयरनामगोत्तं कम्मं बद्धं ॥ अमुमेवार्थमुपसंहरन गाथाचतुष्टयमाहसाहुं तिगिच्छिणं मामन्नं देवलोगगमणं च । पुंडरिगिणिए य चुया ततो सुया वयरसेणस्स ॥१७२॥ पढमोऽत्य वयरनाहो याह मुबाहय पीढ महपीदे। तसि पिया तित्थयरो निक्खंता तेऽवि तत्थेव ॥१७३।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy