SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Jain Education International गहाय पहावितो, सो व वंदुरापालपण नातो, तेण कूवियं-जहा आसो हीरह, तो कुमारा रायाणो अ निग्गया, ते देवेण हयविप्पहया काऊण घाडिया, वासुदेवो निम्मतो, भणइ-कीस मम आसरयणं हेरसि ?, एसो मम आसो तुम्भ न होइ, देवो भणइ-इमं जुज्झे पराजिणिऊण गिण्हाहि, वासुदेवेण भणियं-वाढं, किह जुज्झामो ? तुमं भूमीए अहं च रहेणं तो रहं गेण्ह, देवो भणइ-अलं मे रहेण, एवं आसो हत्थी पडिसिद्धो, वायाजुद्धाइयाई सवाई पडिसेहेइ, तो खाई केण जुज्झेण जुज्झियवं १, देवो भणइ- अहिट्ठाणजुद्धेण, वासुदेवेण भणितं पराजितोऽहं, नेहि आसरयणं, नाहं नीयजुद्धेण जुज्झामि ततो देवो तुट्ठो समाणो भणति वरेहि वरं किं ते देमि ?, वासुदेवेण भणियं -असिवोवसमर्णि मेरिं देहि, तेण दिन्ना, एसा तीसे भेरीप उप्पत्ती । ताहे सा छण्हं छण्हं मासाणंते वाइज्जइ, तत्थ जो सहूं सुणेइ तस्स पुन्वु|प्पन्ना रोगा उक्समंति, नवगावि छम्मासे न उप्पर्जति, तत्थऽन्नया कयाइ आगंतुको वाणियगो आयातो, सो य अतीव दाहज्जरेणाभिभूतो, तं भेरीपालगं मणइ-गेण्ह तुमं सयसहस्सं मम एत्तो पलमेत्तं देहि, तेण लोमेण दिन्ना, तत्थऽन्ना | चंदणथिग्गलिया दिन्ना, एवमन्नेणवि अन्नेणवि मग्गितो दिन्नं च सा सबा चंदणकंथा जाता, सा अन्नया कयाइ असिदे वामुदेवेण तालाविया, जाव तं चैव सभं पूरेइ, तेण भणियं-जोएह मा मेरी विणासिया होज्जा, ताहे जोइया दिट्ठा थी| कया, हा भेरी सज्ञा विणासिया, तओ सो भेरीपालो ववरोवितो, अशा भेरी अट्ठमभत्तेण आराहइचा लद्धा, अन्नो भेरीपालो कतो, सो आयरेण रक्खइ, सो पूइतो । एवं यः शिष्यः सूत्रमर्थ वा परमतेन स्वकीयग्रन्थान्तरेण वा मिश्रवित्वा कन्यां करोति अथवा विस्मृतं सूत्रमर्थ वा सुशिक्षितः स्वयमेवाहं नाम्यं कञ्चित्कदाचित्किमपि पृच्छामीत्यहंकारेण For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy