SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ योजनीयाः तदेवं तावद्विभाग उक्त, सम्प्रति द्वारविधिमवसरप्राप्तमपि विहाय व्याख्यानविधिः प्रतिपाद्यते, अथ चतुरनुयोगद्वारानधिकृत एव व्याख्यानविधिस्ततः किमर्थ प्रतिपाद्यते इति !, उच्यते, शिष्याचार्ययोः सुखश्रवणसुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थम् , अथवा चतुरनुयोगद्वाराधिकृत एव व्याख्यान विधिः, अनुगमेऽन्तर्भावाद्, अन्तर्भावश्च व्याख्यानत्वादित्यभिहितमेतत् प्रागपि, आह-यद्यसावनुगमाङ्गं ततः किमवतार्य द्वारविधेः प्राक् प्रतिपाद्यते !, उच्यते, इह द्वारविधिरपि बहुवक्तव्यस्ततो मा भूदिहापि व्याख्यानविधिविपर्यय इत्यत्रैवाचार्यशिष्ययोगुणदोषाः प्रतिपाद्यन्ते, येनाचार्यो गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति, ननु यदि व्याख्यानविधिरनुगमाङ्गत्वादिहावतार्य प्रोच्यते तहि द्वारगाथायामप्येवं कस्मान्नोपन्यस्तः', उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थ, यथा विशेषतः सूत्रव्याख्यायामाचार्यः शिष्यो वा गुणवान् अन्वेष्टव्यः, इत्यलं विस्तरेण । व्याख्यानविधि प्रतिपादयति गोणी चंदणकंथा चेडीओ सावए बहिरगोहे। टंकणओ ववहारो पडिवक्खे आयरिय-सीसे ॥१३३ ॥ __आचार्य शिष्ययोर्योग्यायोग्यविचारे गौणी-गौस्तदुदाहरणं वक्तव्यम् , तथा चन्दनकन्था तथा चेव्यो-जीर्णाभिनवश्रेष्ठिपुत्रिके, तथा श्रावकः तथा बधिरगोहा-बधिरपुरुषः तथा टंकणव्यवहारः षष्ठ उदाहरणम्, एतेषु षट्सूदाहरणेषु शिष्याचार्ययोः साक्षादयोग्यत्वमभिधाय ततः प्रतिपक्षे योग्यत्वं योजनीयं, योग्यत्वं वा साक्षादभिधाय ततः प्रतिपक्षेs. योग्यत्वमायोज्यम् , अथवा एषां पपणामुसाहरणानां मध्ये योग्यत्वायोग्यत्वयोः कमेणैकमुदाहरणमाचार्यस्य एकं शिष्य ACKASAMACHAR GR-CAकरक मा.स.२४ Jain Education Internet For Private & Personal Use Only LAnjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy