________________
| रायगिहे नयरे सेणिको राया, चेल्लणा तस्स भज्जा, सा वद्धमाणसामिमपच्छिमतित्थयरं वंदित्ता वेयालियवेलाए माहमासे नयरं पविसइ, अंतरापहे य साहू पडिमापडिवन्नतो दिट्ठो, तीए रतिं सुतियाए किहवि हत्थो लंबितो, जया सीएण गहितो तया चेतियं, हत्थो सउडिमज्झे पवेसितो, तस्स हत्थस्स तणएण सबं सरीरं सीएण गहियं, पच्छा ताए भणियं - स तवस्सी किं करिस्सइ संपयं ?, पच्छा सेणिएण चिंतियं-संगारदिनतो कोई, रुहेण पभाए अभयो भणितो| सिग्धमंतेउरं पलीवेहि, सेणिको गतो सामिसगासं, अभरणं हत्थिसाला पलीविया, सेणिको सामिं पुच्छर- किं चेलणा एगपत्ती अणेगपत्ती १, सामिणा भणियं - एगपत्ती, ताहे मा डज्झिहित्ति तुरियं निग्गतो, अभयो य निप्फिडइ, सेणिएण भणियं - पलीवियं १, अभयो भणति - आमं, सेणितो भणइ तुमं किं न पडितो ?, भणई-अहं सामिमूले पवइस्वामि, किं मम अग्गिणा १, ताहे अभएण चिंतियं मा विणस्सिहिइ, पच्छा भणियं-न डज्झइ, सेणियस्स चेल्लणाएं पुर्बि अणणुयोगो, पुच्छिए अणुयोगो, एवं विवरीयपरूवणे अणणुयोगो, जहाभावे परूविए अणुओगो, ॥ एवं तावदनुयोगः सप्रतिपक्षः प्रपश्चेनोको, नियोगोऽपि प्राक्प्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनार्थमाह
कट्ठे पोत्थे चिन्ते सिरिघरिए बोंड देसिए चैव । भासग विभासए वा वित्तीकरणे य आहरणा ॥ १२२ ॥ hi इति विषयो दृष्टान्तः, यथा काष्ठे कश्चित् रूपकारः स्वल्पाकारमात्रं करोति, कश्चित् स्थूलावयवनिष्पत्तिं, | कश्चित्पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिं, एवं काष्ठकल्प सामायिकादिसूत्रं तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org