SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ उपोदान- भावः, क्रिया तु तपासंयमरूपत्वादित्यमुपकुरुते, शोषवतीति शोधकं, किन्तदित्याह-तापयत्यनेकभवोपात्तमष्टप्रकार ज्ञानादी कति तपः, ततशेधकत्वेनोपकुरुते,तत्स्वभावत्वात्,गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत् , तथा संवमनं 21 नामुपक संयमा, भावेलप्रत्ययः, आश्रवद्वारविरमणमितियावत्, चशब्दः पृथग्ज्ञानादीनां प्रकान्तफलसिद्धौ भिन्नोपकार त्या रिता१० ११०॥ वधारणाः, गोपनं गुप्तिः, स्त्रियां तिप्रत्ययः, आगन्तुककर्मकचवरनिरोध इति हृदयं, गुप्तिकरणशीलो गुप्तिकरो, हेतुविच्छीलानुकूलेष्वित्यादिना टप्रत्ययः, किमुकं भवति !-संयमोऽप्यपूर्वकर्मकचनरागमननिरोधेनोपकुरुते, तत्स्वभाववात. गृहशोधने पवनप्रेरितकचवरागमननिरोधेन वातायनादिस्थगनवत्, एवं च त्रयाणामेव, अपिशब्दोऽवधारणे. बवषा सम्भावने, किं सम्भावयति त्रयाणामपि ज्ञानादीनां, किंविशिष्टानाम् !-निश्चयतः क्षायिकाणां, न तु क्षायोप-16 अमिकानामपि, समायोगे-संयोगे मोव:-सर्वथा अष्टविधकर्ममलवियोगलक्षणः जिनानां शासनं जिनशासनं तस्मिन् मषिता' उक्तः, नन्वेवं सति 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेपोकलक्षणशानादिचयादेव मोक्षप्रतिपादनाद्, नैष दोषः, ज्ञानग्रहणेन तस्यापि ग्रहणाद्, अन्यथा ज्ञानत्वायोगात्, अक एवान्यत्र ॥११॥ चितष्टयम-"ज्ञानं सुमार्गदीपं सम्यक्त्वं तदपराङ्मुखत्वाय । चारित्रमानवानं क्षपयति कम्माणि तु तपोऽग्निः॥१॥"ला इति। इह यत् प्राग्नियुक्तिकृताऽम्यपाक्-िश्रुतज्ञानेऽपि जीवो वर्चमानः सन् न प्रामोति मोक्षमिति, तत्पतिज्ञागाथासूत्रं, तत्रैव सूत्रसूचितः खस्वयं हेतुरवगन्तव्यः, कुतः, तख बायोपशमिकत्वात् , दृष्टान्तोऽपि सूत्रसूचितोऽयमवधिज्ञानविदिति, बायिकज्ञानाचवाधौ च मोकाबाधिरिति तत्त्वं, ततः श्रुतखैव बायोपशामिकमावमुपदर्शयति nece%EX +A+MAHAKAALCACACAR For Private & Personal Use Only Jain Education Interna wiainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy