________________
उपोद्घातनिर्युक्तिः
॥१०३॥
आयातो, सो व पंचवरिसो जातो, सो य सुवण्णगारजीवो तिरिक्खेसु भमिणं तंमि कुठे दारिया जाया, सो चेडो तीसे बालग्गाहो, सा य निश्चमेव रोयइ, तेण ओदरपोप्पयं करेंतेण किहवि सा जोणिहारेण हत्थेण आहया, तह चैव ठिया रोइडं, | तेण नायं लद्धो मए उवाओ इति, एवं सो निच्चकालं करेइ, सो तेहिं मायापिईहिं नातो, ताहे हणिऊण धाडिओ, साऽवि अपडप्पन्ना चैव कामाउरेण विप्पणट्ठा, सो चेडो पलायमाणो चिरनगरविणट्ठदुस्सीलायारो जातो, गतो एगं चोरपल्लिं जत्थ ताणि एगूणाणि पंच चोरसयाणि परिवसंति, सावि विणसीला पइरिक्कं हिंडंती एवं गामं गया, सो गामो तेहिं चोरेहिं पिल्लिओ, सा तेहिं गहिया, सा तेहिं पंचहिवि चोरस एहिं परिभुत्ता तेर्सि चिंता जाया- अह इमा वरागी एत्तियाण खुदणं सहइ, जइ अन्ना से बिइज्जा लभेजामो तो से विस्सामो होज्जा, ततो तेहिं अन्नया कयाइ तीसे विइज्जा आणीया, जंचेव दिवस आणीया तद्दिवसं छिद्दाणि सा मग्गर, केण उवारण भारेजा १, ते य अन्नया घार्डि घेत्तुं पहाविया, ताए सा भणिया-पेच्छ कूवेहिं किंपि दीसइ, सा दङ्कुमारखा, ताप तत्थेव छूढा, ते आगया पुच्छंति, ताए भण्णइ- अप्पणो महिलं कीस न सारवेह ?, तेहिं नायं-जहा एयाए मारिया, ततो तस्स बंभणचेडगस्स हियए ठियं-जहा एसा मम पावकम्मा भगिणित्ति, सुबइ य जहा भयवं महावीरो सङ्घन्नू सबदरिसी य, ततो एस समोसरणे पुच्छइ, ततो सामी | भणइ-सश्चैव सा तव भगिणी, एवं कहिए सो संवेगमावन्नो, पवइओ, एवं सोऊण सहा सां परिसा पयणुरागा जाया, ततो मिगावई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमंसइ, वंदित्ता नमसित्ता एवं वयासी-जं नवरं पज्जोयं आपृच्छामि, ततो तुब्भं सगासे पवयामित्तिभणिऊण पज्जोयं आपुच्छर, ततो पज्जोतो तीसे महइमहा
Jain Education International
For Private & Personal Use Only
द्रव्यपर
म्परके - ष्टान्तः
॥१०३॥
www.jainelibrary.org