SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अर्ह श्रीमन्मलयगिर्याचार्यविरचितं श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्तियुतश्रीमदावश्यकसूत्रविवरणं CALCCAMACHAR पान्तु वः पार्श्वनाथस्य, पादपद्मनखांशवः । अशेषविघ्नसङ्घाततमोभेदैकहेतवः ॥१॥ जयति जगदेकदीपः, प्रकटितनिःशेषभावसद्भावः कुमतपतङ्गविनाशी श्रीवीरजिनेश्वरो भगवान् ॥२॥ नत्वा गुरुपदकमलं प्रभावतस्तस्य मन्दशक्तिरपि । आवश्यकनियुक्तिं विवृणोमि यथाऽऽगमं स्पष्टम् ॥ ३॥ यद्यपि च विवृतयोऽस्याः सन्ति विचित्रास्तथापि विषमास्ताः।सम्प्रति जनो हि जडधीभूयानितिविवृतिसंरम्भः | तत्र प्रेक्षावतां प्रवृत्त्यर्थमादौ प्रयोजनादिकमुपन्यसनीयं, अन्यथा न युक्तोऽयमावश्यकप्रारम्भप्रयासः निष्प्रयोजन-1 त्वात् कण्टकशाखामईनवत्, निरभिधेयत्वात् काकदन्तपरीक्षावत् , असम्बद्धत्वादश दाडिमानि षडपूषा इत्यादिवाक्वत् सा.स. Jain Education For Private & Personal use only w .jainelibrary.org -
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy