SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ S सरि प्रकाशे ॥ ७५॥ दिशो राज्यमस्मै दत्तमिति।' ततः सूरिः सन्मुखीभूय द्वितीयं श्लोकमपठत्-अपूर्वेयं धनुर्विद्या, भवता शिक्षिता बिनलाभकुतः। मार्गणौघः समभ्येति, गुणो याति दिगंतरं ॥२॥ ततो नृपः पश्चिमाशाभिमुखो भूत्वा उपविष्टः। तदा प्रथम: 19 पुनः सूरिणाभिमुखीभूय तृतीयः श्लोकोऽपाठि-सरस्वती स्थिता वक्त्रे, लक्ष्मीः करसरोरुहे कीर्तिः किं कुपिता ६ विरचिते राजन् !, येन देशांतरं गता? ॥३॥ ततो नृप उत्तराभिमुखो भूत्वा स्थितः । तदा पुनः सूरिणा सन्मुखीभूय सम्यक्त्व आत्म- चतुर्थः श्लोकोऽपाठि-सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे बुधैः। नारयो लेभिरे पृष्ठं, न वक्षः परयोषितः॥ ४ ॥ खरूपं प्रबोधग्रन्थे ततस्तुष्टोनृपः सद्यः सिंहासनादुत्थाय चतसृणामपि दिशां राज्यं सूरये ददौ। तदा सूरिणा प्रोचे-'मम राज्येन 81 ॥७५ ।। किमपि कार्यन'। नृपेणोचे-'तर्हि यूयं किं याचध्वे ?।' सरिणोक्तं-' यदाहमागच्छामि तदा ममोपदेशः श्रोतव्यः।' राज्ञोक्तं-' एवं प्रमाणमस्तु ।' ततः सिद्धसेनाचार्यः स्वस्थानं गतः ॥ अथान्यदा सूरिमहाकालप्रासादे गत्वा शिवपिंडिकोपरि पादौ कृत्वा सुप्तः। तत्पूजकादिबहुलोकैरुत्थापितोऽपि नोत्थितः । तदा लोकगत्वा राजा विज्ञप्तः-'स्वामिन् ! कश्चिद्भिक्षुरागत्य शिवपिंडिकोपरि पादौ कृत्वा सुप्तोऽस्ति, उत्थापितोऽपि नोत्तिष्ठति ।' Pराज्ञोक्तं-' निहत्य दूरीक्रियतां ।' ततो राज्ञ आदेशात्ते कशादिप्रहारैस्तं ताडयंति स्म । ते प्रहाराश्चांतःपुरे राजीनां | शरीरे लगति स्म । कोलाहलो जातः । राजापि सविस्मयः सखेदश्च सन् किं जातमिति पृच्छति स्म । केनाप्युक्तं-13 स्वामिन् ! कश्चिशिक्षुर्महाकालपासादे ताज्यते, तत्महारा अत्रांतःपुरे लगंति। तदा राजा स्वयं महाकालप्रासादे मतः, आचार्यो दृष्ट उपलक्षितश्च । पृष्टं च-'किमेतत् ? महादेवशिरसि कथं पादौ स्थापितो? महादेवस्तु महान ARKARISE Jain Education inte For Private & Personal Use Only T ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy