________________
विरचिते
परमात्व
है तन्निबंधनरूपाणि कर्माणि, तैर्विशेषतो निःशेषापगमनेन मुक्ताः पृथग्भूताः, ततोऽव्यायाधं शाश्वतं सौख्यं सिद्धा जिनलाभ- अनुभवंतीति । अथ सिद्धानामेकत्रिंशद्गुणाः दयतेसरि
प्रकाई संठाण५ वण्ण रस५ गंधर, फास८ वेयं३ गसंगभव३ रहियं । इगतीसगुणसमिद्धं, सिद्धं बुद्धं जिणं नमिमो॥१४॥13 ___व्याख्या-वृत्त १ त्र्यम्र २ चतुरस्रा ३ यत ४ परिमंडल ५ मेदारपंच संस्थानानि । कृष्ण १ नील २ पीत
३ e प्रबोधग्रन्या रक्त ४ श्वेत ५ भेदारपंच वर्णाः । तिक्त १ कटु २ कषाया ३ म्ल ४ अधुर ५ भेदारपंच रसाः। सुरभिर्दुरभिश्चेति निरूपणम् ॥३४१॥18 द्वौ गंधौ । गुरु १ लघु २ सुकुमाल ३ कर्कश ४ शीतो ५ ष्ण ६ स्निग्ध ७ रूक्ष ८ भेदादष्ट स्पर्शाः। स्त्री १ पुरुष ६॥३४॥
२ क्लीव ३ भेदात्रयो वेदाः। अंग-शरीरं १, संग:-परवस्तुसंसर्गः २, भषो-जन्म ३, एभ्य एकत्रिंशदुपाधिभ्यो Pारहितं, अत एव एकत्रिंशद्गुणसमृद्धं सिद्धं बुद्धं जिनं वयं नमाम इत्यर्थः ।
अथ सिद्धेषु येऽष्टकर्मक्षयोदभूता अष्टौ गुणाः संति ते दश्यतेनाण१ च दंसणे२ चेव, अव्वावाहं३ तहेव सम्मत्त४ । अक्खयठिई५ अरूवं६, अगुरुलघू वीरियंट हबई ॥१५०॥
व्याख्या-सुगमा, इदमत्र तात्पर्य-ज्ञानावरणकर्मणः क्षयादनंत ज्ञानत्वं १, दर्शनावरणक्षपादनंतदर्शनस्थं DIR, वेदनीयकर्मापगमादव्याबाधत्वं, अनेन च गुणेन अनंतानां सिद्धानां परिमितक्षेत्रेऽन्योऽन्यावगाढतयाऽवस्थि
तानामपि परस्परं व्यायाचाया अभावः ३, तथा मोहनीयकर्मापगमारक्षायिकसम्यक्त्वं ४, आयुःकर्मक्षयावक्ष. | यस्थितित्वं ५, नामकर्मक्षयादरूपित्वं ६, गोत्रकर्मक्षयादगुरुलघुत्वं, उच्चैर्गोत्रोदये हि लोके गौरचं जायते, मीचै
DIBASSSSSSSSSS.
Jain Education
For Private & Personal use only
www.jainelibrary.org