SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ जिनलाभसरि चिरचिते आत्मप्रबोधग्रन्थे ॥ ३४० ॥ Jain Education Inter बाधारहितं सुखं प्राप्ताः, अत एव सुखिनस्तिष्ठति । एतस्यैवार्थस्य सविशेषभावनां यथा सिद्धति बुद्धत्तिय, पारग त्ति य परंपरगढ़. त्ति । उम्मुलकम्मकवया, अजरा अमरा असंगा य ॥ १४६ ॥ णिच्छिणसव्वदुक्खा, जाइजरामरणबंधणविमुक्का | अव्वावाहं सोक्खं, अणुहोति सासयं सिद्धा ॥ १४७ ॥ व्याख्या - सितं - बद्धमष्टप्रकारं कर्म ध्मानं भस्मीकृतं यैस्ते सिद्धाः, ते च सामान्यतः कर्मादिसिद्धा अपि भवंति, यदुक्तं - कम्मे सिप्पे य विज्जाए, मंते जोगे य आगमे । अस्थजुत्त अभिप्पाए, तवे कम्मक्खए इ ॥ १॥ ति । ततः कर्मादिसिद्धव्यपोहायाह- बुद्धा इति, अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धाः, एतेऽपि च संसारनिर्वाणोभयपरित्यागेन स्थितवंतः कैश्चिदिष्यते, ततस्तन्निरासार्थमाह, पारगता इति, पारं- पर्यंत | संसारस्य प्रयोजनसमूहस्य वा गताः पारगताः, इत्थंभूता अपि कैश्चिचहच्छावादिभिरक्रम सिद्धत्वेनापि गीते, ततस्तन्मतव्यपोहार्थमाह-परंपरागता इति, परंपरया ज्ञानदर्शनचारित्ररूपया चतुर्दशगुणस्थान भेदभिन्नया [वा] गताः परंपरागताः, एते च केचित्तत्त्वतोऽनिर्मुक्तकर्माणोऽभ्युपगम्यंते, 'तीर्थन्यक्कारदर्शनादिहागच्छति' इति वचनतः पुनः संसारावतरणाभ्युपगमात्, अतस्तन्मतापाकरणार्थमाह- उन्मुक्तकर्मकवचा, उत्प्राबल्येनापुनर्भवन रूपतया मुक्तं परित्यक्तं कर्मकवचं यैस्ते, अत एवाजराः शरीराभावतो जरसोऽभावात्, अमरा अशरीरत्वादेव प्राणत्या गासंभवात्, असंगा बाह्याभ्यंतर संगरहितत्वात् । तथा निस्तीण लंघितं सर्वं दुःखं यैस्ते निस्तीर्णसर्वदुःखाः, कृत इत्याह-जातिजरामरणबंधन विमुक्तः, जातिर्जन्म जरा-वयोहानिलक्षणा मरणे - प्राणत्यागरूपं बंधनानिं For Private & Personal Use Only चतुर्थ प्रकाशे परमात्म तास्वरूप निरूपणम् ॥३४०॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy