________________
A
द्वितीय प्रकाशे देशविरति
जिनलाभ
भरि विरचिते
आत्मप्रबोधग्रन्थे ॥२३६॥
खरूप
॥२३६॥
4%25ASA
द्रव्यार्जन सयवहारशुद्धघा, करोति सदोजनमादरेण ।
पूजादिकृत्यानि विधाय पूर्व, निजोचितं मुक्तविशेषलौल्यः॥८३॥ व्याख्या-म श्रावकस्ततो व्यवहारशुद्धया द्रव्योपार्जनं करोति, तदनंतरं च पूर्वमादरेण मध्याहिकी देवपूजां कृत्वा तथा मुनिभ्यो दानं दत्वा तथा वृद्धातुरातिथिचतुष्पदादेश्चितां कृत्वा त्यक्तविशेषलोल्या सन् निजोचितं सद्भोजनं करोति । एतावता सूतकाभक्ष्यादिलोकविरुद्धं संसक्तानंतकायाद्यागमविरुद्धं मद्यमांसाधुभयविरुद्धं च भोजनं न कुर्यात् । तथा लोल्यात्स्वकीयमग्निबलमविचार्याधिकमपि न भुक्ते । तच्चोत्तरकाले वमनविरेचनरोगो त्पत्तिमरणादिबबनर्थकारकं स्यादतो मितमेव भुक्ते इत्यर्थः। ततो धर्मशास्त्रपरमार्थचिंतनेनोचितव्यवसायेन चा. पराह्नं गमयित्वा अस्तमनादक संध्यायां पुनर्जिनपूजां करोति । तथा द्विभुक्तप्रत्याख्यानं चेत्कृतं भवेत्तार्ह च तुर्घटिकादिशेषे दिने वैकालिकं कुर्यादित्याद्यनुक्तमपि मंतव्यं । त्रिकालपूजाविधानं त्वित्थं
प्रातः प्रपूजयेद्बास-मध्याहे कुसुमैर्जिनं । संध्यायां धूपनैर्दीपै-स्त्रिधा देवं प्रपूजयेत् ॥१॥ वासश्चंदनाविद्र व्यरित्यर्थः । एवं दिनकृत्यान्युक्त्वाऽथ रात्रिकृत्यं किंचिदुच्यते
कृत्वा षडावश्यकधर्मकृत्यं, करोति निद्रामुचितक्षणे च ।
हृदि स्मरन् पंचनमस्कृति स, प्रायः किलाब्रह्म विवर्जयश्च ॥ ८४ ॥ व्याख्या-तदनंतरं सावकः षडावश्यकरूपं धर्मकृत्यं कृत्वोचितक्षणे-योग्यायां वेलायां निद्रां करोति ।।
ASSAGE
Jain Education Inter
For Private & Personal use only
X
ww.jainelibrary.org