SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सरि द्वितीय प्रकाशे देशविरति खरूपं ॥१४॥ त्वाद्वा बोध्यं । तर्हि सूक्ष्मस्य का वार्ता ? इत्याह-तृणं नडादिशलाका तदादिकं, आदिशब्दान्नदीजलवनकुसुमजिनलाभ-1 करीधनादिकं, तद्विषयं तनुकं सूक्ष्म स्तैन्यं चौर्य,एष गृहस्थो मोक्तुमसमर्थः, तद्विना मार्गादौ चतुष्पदादीनां नि हाभावात् । सूक्ष्मत्वं त्वस्य सूक्ष्मवस्तुविषयत्वात् सूक्ष्मदृष्टिभिस्त्याज्यत्वाद्वा बोध्यं । अथैतच्चौर्य यावद्भिःप्रविरचिते हैं। कारस्त्याज्यं भवति तथा दर्यतेआत्म नासीकयं निहिगयं, पडिअं वीसारिअं ठिअं नटुं । परअत्थं हीरतो, नियअत्थं को विणासेइ ॥१७॥ प्रबोधग्रन्थे व्याख्या--न्यासीकृतं स्थापनिकायां मुक्तं १, निधिगतं निधानस्थं २, पतितं स्वभावाभ्रष्टं ३, विस्मारितं क्वचि॥१४॥ व्यग्रचित्ततया मुक्तं ४, स्थितं धनस्वामिनो मरणात्केनापि न गृहीतं ५, नष्टं गतं ६, एतावद्भिः प्रकारैः परार्थ नाम परद्रव्यं हरन् निजं स्वकीयं सकलसंपत्संपादनक्षम पुण्यलक्षणमर्थ का सचेतनो विनाशयति? अपि तु न कश्चिदित्यर्थः । किं च परार्थग्रहणे सति न केवलं तृतीयव्रतभंगः, किं त्वाद्यव्रतभंगोऽपीत्युच्यतेजंपइ मम ति जंपह, तं तं जीवस्स बाहिरा पाणा । तिणमित्तं पि अदिन्नं, दयालुओ लो नगिण्हेइ ॥१८॥ व्याख्या-यत्सचित्ताचित्तमिश्रवस्तु प्रतिप्राणि 'इदं मम' इति जल्पति, तत्तद्वस्तु जीवस्य बाह्याः प्राणा भवंति। द्विविधा हि प्राणा:-आभ्यंतरा बाह्याश्च। तत्राभ्यंतराःश्वासादयः, बाह्यास्तुस्वकारणं कनकाय, तन्ना. शस्व प्राणनाशस्येव दुःखहेतुत्वात् । यत एवं ततो दयालुः प्रत्याख्यातप्राणिघधः संस्तृगमात्रमप्यदा परकीयं वस्तु न गृह्णाति । इहेदं हार्द-पूर्व यद्गृहिणोऽदत्ततृणादिग्रहणमनुज्ञातं तन्मार्गादौ निःस्वामिकतृणारिक्षं, इह तु AGAGRICI ANAGAR Jain Eduarantee For Private & Personal Use Only
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy