________________
सरिाणोक्तस्य ।
SONGS
15 वयं छद्मस्थाः परिमितायुषश्च वक्तुं न शक्नुमः। यतो दाक्षिण्यं गुरुभार्यानुरोधस्तेन हेतुना प्रोक्तमलीकं दाक्षिण्याजिनलाम
लीकं, तेनापि वसू राजा सप्तमं नरकं गतः, एतावता यदि दाक्षिण्येनाप्युक्तेनालीकेनेहशी दुर्गतिः स्यात्तदा देपे-18 द्वितीय विरचिते | णोक्तस्य तस्य फलं तु कथं वक्तुं शक्यमिति भावः । इह वसुकथा चैवं--डाहलदेशे शुक्तिमत्यां नगर्यामभि-15
प्रकाशे आत्मचंद्रो नाम राजाभूत् । तस्य वसुनामा पुत्रः, तत्रैव च पुर्यां जिनधर्मवासितमानसः क्षीरकदंबकनामक उपाध्या
देशविरति प्रबोधान्ये योऽवसत् । तस्यांतिकेशठाचारो बाल्यादपि सत्यव्रतरक्तः स वसुकुमारो विद्याभ्यास चकार । तदा पर्वतको 5
स्वरूप
॥१३६॥ ॥१३६॥ नामोपाध्यायपुत्रः नारदो नाम विद्यार्थी च, एतौ द्वावपि वसुकुमारेण सार्द्ध शास्त्राभ्यासं चक्रतुः । अन्यदा तेषु
त्रिष्वपि श्रमादंगणभूमौ सुप्तेषु सत्तु उपाध्यायो व्योम्नि चारणर्षिमुखादित्थं वाचमशृणोत्-'ये एते त्रयश्छात्रा | अंगणभूमौ सुप्ताः संतितेषु मध्ये एक उच्चैर्गतिं यास्यति, द्वौ तु नरकं यास्यतः। ततः स दध्यो-'इदं हिऋषिवा-1
क्यं सर्वथा मृषा न भवति, परमेतेषु नरकगामिनी कथं ज्ञायते ? यदि वा यो दयालुन स्यात् स नरकं याति, 18 | तस्मात्प्रथममहमेषां दयालुत्वं विलोकयामि' इति ध्यात्वाऽसौ त्रीन पिष्टमयान् कुर्कुटांश्चक्रे । ततः शिष्येभ्य एकैकं कुर्कुटं दत्त्वा 'भो यत्र कोऽपि न पश्यति तत्रैवेते हंतव्या' इत्यादिदेश । तदा वसुपर्वतको पृथक पृथक एकांतवने गत्वा निर्दयतया स्वं स्वं कुर्कुटं जन्नतुः । नारदस्त्वेकांते गत्वा कुर्कुटं पुरो विमुच्येत्यचिंतयत्-"गुरुणा वयमीदृशं दारुणं कर्म किमु कारिताः १ । यतो निरपराधान् जंतूनेवं कः सचेतनो हंति ? यद्वा यत्र कोऽपि न प-10 श्यति तत्रासौ हंतव्य इति । अल्पतो गुरोरभिप्रायो ज्ञातः, असौ न हंतव्य एव इति । यतोऽसौ पश्यति, अहं
Jain Education Intem
For Private & Personal use only
O
w.jainelibrary.org