________________
प्रतिष्ठा
१७०
Jain Education
न केनचित्पविधायि मोक्षसाम्राज्यलक्ष्म्याः स्वयमेव लब्धं । स्वयंप्रभवं स्वयमेव जातं यस्यार्च्यते पादसरोजयुग्मं ॥ ५२३ ॥
अरु किसीने ही या मोक्षसाम्राज्य लक्ष्मीको पट्ट नहीं बांध्यो, किंतु आपही लब्ध भयो हैं, याही हेतु स्वयंप्रभपणो स्वतः ही जाकै भयो ताका चरणकमलको युग्म पूजिये है ॥ ५२३ ॥
नहीं स्वयंप्रभदेवायार्धम् ।
सर्वं मनः कायवचः प्रहारे कर्मागसां शस्त्रमभूद् यतो यः ।
सर्वायुधाख्यामगमन्मयाद्य संपूज्यतेऽसौ कृतुभागभाज्यैः ॥ ५२४ ॥
अरु जाका मनवचनकाय जो है ते कर्मरूप पापनका घातमें सर्वशस्त्र होतो भयो सो सर्वायुध नामने प्राप्त भयो जो यो सर्वायुध जिनेंद्र इस यज्ञमें यज्ञका भागनिकरि मैंने पूजिये है ॥ ५२४ ॥
ह्रीं सर्वायुधदेवायाम् ।
कर्मद्विषां मूलमपास्य लब्धो जयोऽन्यमत्यैरपि योऽनवाप्यः ।
ततो जयाख्यामुपलभ्यमानो मयार्हणाभिः परिपूज्यतेऽसौ ॥ ५१५ ॥
नहीं प्राप्त भयो ऐसो कर्मरूप बैरीनको मूलने दूर करि जयकू' प्राप्त भयो अरु तातें ही जयनामने प्राप्यमान पूजिये है ।। ५२५ ।।
ओं ह्रीं जयदेवायार्धम् ।
अरु जो अन्यमाणी निकर वो सो पूज्य सामिग्री करि मैं
आत्मप्रभावोदयनान्नितांतं लब्धोदयत्वादुदयप्रभाख्यां ।
समापयस्मादपि सार्थकत्वात् कृतार्चनं तस्य कृती भवामि ॥ ५२६ ॥
For Private & Personal Use Only
पाठ
१७०
brary.org