________________
प्रतिष्ठा
१३७
GURKHESARLAURESCHIMACISIS
प्रक्षोश्याय नमः॥ ॥अविलीनाय नमः ॥ ३०॥ परमद्यनाथाय नमः ॥ ३१ ॥ परमकाष्ठयोगरूपाय नमः ॥ ३२॥ लोकारवासिने नषो नमः ।। ३३॥ परमसिदभ्यो नमो नमः ॥ ३४ ॥ अर्हत्सिद्धेभ्यो नमो नमः ॥३॥ केवलिसिद्धेभ्यो नमो नमः ॥३६॥ अंतकृत्सिद्ध भ्यो नमो 5) नमः॥३७॥ परसिद्ध भ्यो नमो नमः॥३८॥अनादिपरमसिद्ध भ्यो नमो नमः ॥३६॥ अनाउनुपमसिद्ध भ्यो नमो नमः ॥ ४०॥ सम्बग्दृष्टे आसन्नभव्यनिर्वाणपूजाई अग्नींद्र स्वाहा सेवाफलं षट् परपस्थानं भवतु अपमृत्युविनाशनं भवतु, समाधिमरणं भवतु ।
इति सर्वत्र कार्येषु पीठिकामंत्रः ॥१॥ सत्यजन्मनः शरणं प्रपद्यामि। अर्हज्जन्मनः शरणं प्रपद्यामि । अर्हन्यातुः शरणं प्रपद्यायि । अर्हत्सुतस्य शरणं प्रपद्यापि । अर्हत्सुताक्षर-5 शरणाप्रपद्यामि । अनादिगमनस्य शरणं प्रपद्यामि । अनुपजन्मनः शरणं प्रपद्यामि । रवत्रयस्य शरणं प्रपद्यामि। सम्यग्दृष्ट ज्ञानदृष्ट ज्ञानमूर्त सरस्वति स्वाहा । सेवाफलंषट्परमस्थानं भवतु । अपमृत्युविनाशनं भवतु । समाधिमरण भवतु स्वाहा ॥ अयं जातिमंत्रः ॥२॥
सत्यजाताय स्वाहा । अर्हज्जावाय स्वाहा । षट्कर्मणे स्वाहा। ग्रामपतये स्वाहा। अनादिश्रोत्रियाय स्वाहा । स्नातकाय खाहा । श्रावकाय स्वाहा । देवव्राह्मणाय स्वाहा । सुब्रह्मणाय स्वाहा । अनुपमाय स्वाहा । सम्यग्दृष्ट निधिपते चैश्रवाय खाहा। सेवाफलं पट परमस्थान अपमृत्युविनाशनं भवतु समाधिमरण भवतु स्वाहा । अयं निस्तारकम त्रः॥३॥
सत्यजाताय नमः । अर्हज्जाताय नमः । निग्रंथाय नमः । वीतरागाय नमः । महाव्रताय नमः । त्रिगुप्ताय नमः । महायोमाय नमः । विविधयोगाय नमः । विविधर्द्धये नमः । अंगधराय नमः। पूर्वधराय नमः । गणधराय नमः । परमर्षिभ्यो नमो नमः । अनुपमजाताय नमो नमः । सम्यग्दृष्ट भूपते नगरपते कालश्रवणाय स्वाहा । सेवाफलं पट परमस्थानं अपमृत्युविनाशनं समाधिपरणं भवतु स्वाहा । अयं ऋषिमंत्रः
सखजाताय स्वाहा। महज्जाताय स्वाहा। अनुपमेंद्राय स्वाहा। विजयाप्रजाताय स्वाहा । नेमिनाथाय स्वाहा। परमजाताय स्वाहा । परमाईजाताय स्वाहा । अनुपमाय स्वाहा । सम्यग्दृष्टं उग्रतेजदिशां जयनेपिविजय स्वाहा । सेवाफलं पट परमस्थान अपमृत्युविनाशन भवतु समाधिमरण भवतु स्वाहा । अयं परमराजमत्रः ॥५॥राज्यदीक्षायामुपयोगी। ___ सत्यजाताय स्वाहा । अर्हज्जाताय स्वाहा। दिव्यजाताय स्वाहा। दिव्यार्चजाताय स्वाहा । नेमिनाथाय स्वाहा । सौधर्याय स्वाहा । कल्पाधिपतये स्वाहा। अनुचराय स्वाहा । परंपरें'द्राय स्वाहा । अहमिद्राय स्वाहा। परमाईजाताय स्वाहा। अनुपमाय स्वाहा। सम्यग्दृष्ट कल्पपते दिव्यमूर्ते वज्रनाम स्वाहा । सेवाफलं षः परमस्थानं अपमृत्युविनाशनं समाधिमरणं भवतु स्वाहा । अयं सुरेंद्रमंत्रः॥६॥ जन्मकल्याणे उपयोगी। ससजाताय नमः। अहज्जाताय नमः। परमजाताय नमः। परमाईजाताय नमः । परमरूपाय नमः । परयतेजसे नमः। परमगुस्साब नमः।
१८
NAGARIKCARAGRAAORAN SOCIA
Jain Education Inden
For Private & Personal Use Only
www.jainelibrary.org