SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ +KALASHREGUAGHASANUARLS ओंह फट किरिटिनु घातय घातय परविघ्नान स्फोट्य स्फोटय सहस्रखंडान कुरु कुरु परमुद्रां छिंद छिंद परमंत्रान् भिंद भिंद तक्षा हूं फट् स्वाहा ॥ २३ ॥ सर्वरक्षा मंत्रः। ओं सर्वजनानंदकारिणि सौभाग्यवति तिष्ठ तिष्ठ स्वाहा ॥२४॥ शिलामंत्रः। ____ों णमो अरहताणं गयो सिद्धाणं णमो आगासगापिणं णमो विज्जाहराणं णमो सवोसहिपत्ताणं णमो सयंबुदाणं णमो केवलि स्वाहा ॥२५॥ विद्यामंत्रः। ओं अहन्मुखकमलनिवासिनि पापात्मक्षयंकरि श्रुतज्वालासहस्रपज्वलिते सरस्वति मम पापं इन इन दह दह पच पच चांदी तूंौं क्षः क्षीरवरधवले अमृतसंभवे बं बं हूँह स्वाहा ॥ २६ ॥ पवित्रसरखतिमंत्रः। ओं उसहाइ जिणं पणमामि सया अमलो विमलो विरजो वरया। कप्पतरू सबकापदुहा मम रक्ख सहा पुरुविज्जणि ही। ओं अट्ट वय अठसया अट्ठसहस्साय अट्ठकोडीओ। रक्खं तुम्म सरीरं देवासुर पणमिया सिद्धा। वाहा ॥२७॥ विघ्न विनाशनमंत्रः । ओं धनाधिपे अहै मतिसौधे रत्नदृष्टिं मुच मुंच स्वाहा ॥२८॥ कुवेरमंत्रः । ओं ऋषभाय दिव्यदेहाय सद्योजाताय महाप्रज्ञाय अनंतचतुष्टयाय परमसुख प्रतिष्ठिताय निमलाय स्वयंभुवे अजरामरपदभाप्ताय चतुर्मुख परमेष्टिनेऽहते त्रैलोक्यनाथाय त्रैलोक्यपूजिताय अष्टदिव्यनागपूजिताय देवाधिदेवाय वरदाय परमायसंनिहितोऽसि स्वाहा ॥२६॥ अंकमत्रः । ___ओं अई भ्यो नमः ॥३०॥ नवकेवलिलब्धिभ्यो नमः, क्षीरस्वादुलब्धिभ्यो नमः, मधुरस्वादुलब्धिभ्यो नमः, संभिन्न श्रोतृभ्यो नमः, पादानुसारिभ्यो नमः, कोष्टबुद्धिभ्यो नमः, वीजबुद्धिभ्यो नमः, सर्वावधिभ्यो नमः, परमावधिभ्यो नमः॥३१॥ ___ओं ह्रौं वल्गु वल्गु सुश्रवणे महाश्रवणे ओं ऋषभादि वर्धमानांतेभ्यो वषट् वौषट् स्वाहा ॥३२॥ अयं जिनयंत्रः। __ओं णमो भयवदो वढमाणः स्सरिसहस्स जस्स चक्कं जलं तं गच्छइ आयासं पायालं भूयलं जूए वा विवादे वारणंगणे वा थंभोवा है मोडणे वा सबजीवसत्ताणं अपराजिदो भवदु मे रक्ख रक्ख स्वाहा ॥३३॥ इति वर्धमान मंत्रः जन्मकल्याण समये । 16- 1BSISROECOMCIENCPALHARA Jain Educat i onal For Private & Personal Use Only III delibrary.org
SR No.600041
Book TitlePratishthapath Satik
Original Sutra AuthorJaysenacharya
Author
PublisherHirachand Nemchand Doshi Solapur
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy