SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा ११८ Jain Education अथ मातृका मंत्र — ॐ नमो अह अ आ इई उऊ ऋ ऌ ए ऐ ओ औ अंग्रः । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह क्लीं ह्रीं कौं स्वाहा ॥ अथानादि मंत्रः । नहीं णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ॥ चचारिमंगलं, अरहंतमंगलं, सिद्धमंगलं, साहुमंगलं, केवलिपण्णत्तो धम्मोमंगलं, चत्तारि लोगुत्तमा, अरहंतलोगुत्तमा, सिद्धलोगुत्तमा, साहुलोगुत्तमा, केवलिपण्णत्तो धम्मोलोगुत्तमा, चत्तारि सरणं पव्वज्जामि, अरहंतसरणं पव्वज्जामि, सिद्धसरणं पव्वज्जामि, साहुसरणं पव्वज्जामि, केवलिपण्णत्तो धम्मोसरण पव्वज्जामि ॥ ओं ह्रीं स्वाहा ॥ १०८ जपः कार्यः ॥ व्यग्रतालस्यनिष्ठीवको धपादप्रसारणं । अन्यभाषान्त्यजेक्षे च जपकाले त्यजेत्सुधीः ॥ ३८१ ॥ अथ अनादिमन्त्र - ॐ ह्रीं णमो अरिहंताणं इत्यादि धम्मोसरणं पव्वज्जामि ॐ ह्रीं स्वाहा इत्यंत है, ताका जप करना । अर जप समय व्यग्रता, चंचलचित्तता अरु आलस्य अर थूकना श्रर क्रोध करना अरु पगका फैलवाना तथा अन्यसै भाषण अरु चांडालका देखना सो सुधी पुरुष छोढै ॥ ३८१ ॥ उक्तंच — स्त्रीशूद्रभाषणं निंदां तांबूलं शयनं दिवा | प्रतिग्रहं नृत्यगीते कौटिल्यं वर्जयेत्सदा ॥ १ ॥ त्रिकालपूजां देवस्य स्तुतिं विश्वासमाश्रयेत् । प्रत्यहं प्रत्यहं तावन्नैव न्यूनाधिकं चरेत् ॥ २ ॥ तीर्थादौ निर्जन स्थाने भूमिग्रहणपूर्वकम् । नवधा तां धराङ्कृत्वा पूर्वादिषु समालिखेत् ॥ ३ ॥ कोष्ठेषु सप्तवर्गाश्च लक्षौ मध्ये तथा स्वरान् । For Private & Personal Use Only पाठ ११८ brary.org
SR No.600041
Book TitlePratishthapath Satik
Original Sutra AuthorJaysenacharya
Author
PublisherHirachand Nemchand Doshi Solapur
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy