________________
वैराग्य
शतकम्
॥१५२॥
Jain Education Intern
| तेम लाएक पुरुषो धनने अर्थे शरीरनुं दुःख पण न गणतां, कोइ विलायत जाय छे, कोइ चीन जाय छे, कोइ लंकामा जाय छे, कोइ ब्रह्मदेशमां जाय छे. इत्यादिक अनेक देशमां जाय छे. तेवामां त्यां अनेक प्रकारां निमित्त मलवाधी मरण पामे हे, एवीरीते आ जीव नजरे देखे छे, तो पण कर्म उपर विश्वास राखीने संतोष राखी धर्मसाधन करतो नथी. ॥ ८७ ॥
विध्यमानाः असकृत् जन्मजरामरणान्येवतीक्ष्णाः कुंतास्तैः विद्विजता असंयं । जम्मजरामरर्णेतिक्खकुंतेहिं ॥ दुःखं अनुभवंति घोरं संसारे संसरंतः संत: जीवाः दुम् ऽणुहवंति घोरं । संसरे संसंरंत जिओ ॥ ८८ ॥ तथापि क्षणमपि कदापि निश्वये अज्ञानमेवभुजंगस्तेनदष्टाः जीवाः तव खपि कयावि हुँ । अन्नागभुयंगडं किया जीवा ॥
संसारएवचारकोगुप्तिगृहं तस्मात् न च उद्विजते मढमनसः
संसार चारगाओ । नंय ओविनंति मूढमंणा ||८९|| युग्गम् ॥
अर्थ - (संसारे के०) च्यारगतिरूप संसारने विवे (संसरत के ० ) पर्यटन करता एवा (जिआ के०) जीव जे ते ( जम्मजरामरण के ० ) जन्म जरा मरणरूप तिक्खकुंतेहि के०) तीक्ष्ण भालाये करीने (असयं के०) वारंवार (विद्वि
2010_05
For Private & Personal Use Only
भाषांतर
सहित
॥१५२॥
ww.jainelibrary.org