________________
वैराग्य
शतकम्
॥१४३॥
Jain Education Inter
एवं तिर्यक्रभवेषु क्लिश्यन् सन् दुःखशतसहस्त्रेः ऐवं तिरियं भवे । की संतो दुखमयं सहरसेहिं || उपितः अनंतवारान् जीवः भीषणभवारण्ये वर्सियो अत्तो जीवो भीसणभवारणे ॥ ८३ ॥
अर्थ – (एवं के०) ए प्रकारे. एटले पूर्वे कयुं ते प्रकारे (तिरियभवेसु के०) तिर्यचना भवने विषे (दुक्खसयसहस्महिं के०) लाक्खो गमे दुःखे करीने (कीसंतो के०) क्लेश पामतो एवो (जीवो के०) आ जीव जे ते (भीसणभवारणे ० ) भयानक एवी संसाररूप अटवीने विषे (अणंतखुतो के०) अनंतीवार (वसीयो के०) निवास करी आग्यो छे, भावार्थ - हे आत्मन् ! तुं तिर्यचना भवने विषे पण अनंता दुःख भोगवी आव्यो छे. ॥ ६३ ॥ दुष्टाष्टकर्माण्येव प्रलयानिलस्तेन प्रेरितः भीषणे भवारण्ये
दुकम्पलया । eिsमान: नरकेषु अपि हितो नरएंस विं ।
2010_05
निलपेरिड भीसणंमि भवरणे ॥ अनंतशः हे जीव प्राप्तोसि दुःख अनंतसो जीवे पत्तोसिं ॥ ८४ ॥
अर्थ - ( जीव के ० ) हे जीव ! तुं (दृट्टठकम्म के०) दुष्ट एषां जे आठ कर्म एटले दुष्ट फलने आपनाएं ज्ञानावरणीयादिक आठ कर्म ते रूप (पलयानिल के०) प्रलय कालना वायु वडे (पेरिङ के०) प्रेरणा कर्यो एवो, अने (भी
For Private & Personal Use Only
भाषांतर सहित
॥१४६॥
www.jainelibrary.org