________________
वैराग्यशतकम्
॥९९॥
प्राप्तपि तस्मिन् रे जीव करोवि !!! प्रमाद त्वं तं एव सेवितं रे जीव । कुर्णेमि पमयं तु तैयं चैवें ॥ येन भवांधकूपे पुनरपि पतितः दुखं जेण भवंर्धवे । पुणोवि पडिओ दुहं
Jain Education Intense 2010_05
अर्थ - (रे जीव के०) हे जीव ! ( तंमि के०) ते जिनराजनो धर्म (पत्शेवि के ० ) पामे सते पण (तुमं के० ) तुं (जेणं के०) जेणेकरीने (पुणोवि के० ) फरीथी पण ( भवंधवे के ० ) संसाररूप कूवाने विषे ( पडीओ के० ) पो तो [ ] दुःखने [लहसि के० ] पामीश [नयं के० ] ते प्रकारना एटले संसाररूप अंध कुवामां फरीथी नांखे एवा [पमा के०] प्रमादने एटले निद्रा विकथादिकने (चेव के०) निश्चे (कुणसि के०) केम करे छे ? ॥ ५२ ॥
भावार्थ- हे आत्मन् ! तु जिनराजनो धर्म पाम्या पछी निश्चय अने व्यवहार ए वे प्रकारे ते धर्मनुं कर, ते मूकी दइने, उल्टो तेने बदले जेथी फरीधी पण संसारूप आंधला कुवामां पडाय, एवा निद्रा विक्रयादिक प्रमादने केम शेवे छे ? केम के, मनुष्यनो भव, अने श्री जिनधमनी प्राप्ति, ए वेनो योग मलवो तो चिंतामणी रननी पेठे महा दुर्लभ है. ॥ ५२ ॥
लप्स्यसे
लहंसि ॥ ५२ ॥
उपलब्ध: जिनधर्मः नच अनुचीर्ण मेवितः प्रमाददोषेण वो जिधम्मो | नये अणुचिण्णो पमायैदोसे ग ॥
For Private & Personal Use Only
भाषांतर
सहित
॥९९॥
www.jainelibrary.org