SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - मयणामृत 88888 Jain Education Inter अगच्छो हंसद्वीपे त्वमित्यस्माभिः श्रुतं जनात् । कथं त्वमिह सम्प्राप्तः कथय सत्वरं परम् ॥६३८॥ तदान्या वक्ति मातङ्गी त्वं भ्रातृव्योऽसि रे ! मम । देव स्त्वं मम पुण्येन मिलितोऽस्यपराऽवदत् ॥६३९॥ नृपं सम्बोध्य मातङ्गः प्रोचे भूपाल ! पश्यतु । पार्श्वे तव स्थितो भ्राता मयापि नोपलक्षितः ॥६४०॥ तस्मान्मानमिषेणैव ततश्च समुपायत् । प्रेक्ष्योपलक्षितो बन्धु-रेषोऽस्माकं तु नेतरः ॥ ६४१ ॥ तस्यैतद्वचनं श्रुत्वा दध्यौ क्षितिपतिर्यथा । कृतमेतत्प्रदुष्टेन मम कुलं कलंकितम् ॥६४२॥ अतः पापः प्रहन्तव्यो नूनं शीघ्रतया मया । एष विषधरो दुष्टो दूरीकार्योऽविलंबतः ॥६४३॥ मातङ्गोऽयं कथंनोक्तः पृष्ठे नैमित्तिकोऽवदत् । नरेश ! नैष मातङ्गो मातङ्गाधिपतिः परम् ॥६४४॥ क्रुद्धेन तेन भूपेन भटेभ्यो जीवितावधि । नैमित्तिकः कुमारश्च प्रादिष्टौ हननाय तौ ॥ ६४५ ॥ १. देवृ संबोधन ए. व. । 2010 05 - For Private & Personal Use Only ************ काव्यम् ७२ ww.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy