SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 以靈靈靈靈靈靈靈靈靈靈靈靈盟靈靈靈靈靈靈靈靈靈靈體認 श्रीपालस्तु नरेन्द्रस्य जामाताऽभूत्ततो मम । किं भावीति न तज्जानेऽपराधो मे यतो महान् ॥६२०॥ | वित्तस्य वपुषो नाशं करिष्यति नृपेऽथ मे । संशोध्यः कोप्युपायस्तु येनापत्ति भवेन्नहि ॥६२१॥ हा तमेव हनिष्यामि पश्चान्मम कुतोभयम् । वृक्षाभावे कुतः शाखा इति न्यायात् सुखं सुखम् ॥६२२॥ | चिन्तयन्निति स श्रेष्ठी यावत् स्वगृहमाप्तवान् । गीत-निपुण-डुम्बानां कुटुम्बं तत्र चागतम् ॥६२३॥ दानं ददाति न श्रेष्ठी तेभ्यस्तच्चिन्तया तदा । पृष्टो दुम्बेन स श्रेष्ठी किं रुष्टोऽस्मासु हे प्रभो ॥६२४॥ धवलो कपटेन कुमार डुंबीति प्रख्यापयति • श्रेष्ठी रहसि तं वक्ति डुम्बमाकार्य यद् यदि । नृपजामातरं हंसि ददामि मुख-मार्गितम् ॥६२५॥ डुम्बोऽपि वक्ति हे श्रेष्ठिस्तदुपायोऽस्ति मारणे । कस्मा अपि न वक्तव्यं भवेत्कीर्ती न लाञ्छनम् ॥६२६॥ अद्यैव वैदेशिकत्वात् तस्याज्ञातकुलो नृपः । मत्सुत इति तं डुम्बं घोषयिष्यामि हे विभो ! ॥६२७॥ ततो यम गृहे भूपः प्रेषयिष्यति निश्चितम् । जामातरं तवेच्छावत् कार्य-सिद्धि भविष्यति ॥६२८॥ 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器靈留 ७० Jain Education Intel 2010_05 For Private & Personal Use Only Pow.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy