________________
श्रीपाल- 8 वामे रामे रमा रम्या एतस्य यदि मे भवेत् । तदैव हि कृतार्थोऽह-मन्यथा जन्म मे वृथा ॥५३३॥ मयणामृत
| धवलोऽधवलो पाप्मा विद्धो काम-शरैस्तथा । रतिं न लभते लोभात् शल्येन पीडितो यथा ॥५३४॥
दृष्टो मध्यनिशायामे श्रेष्ठी टलवलंन्स्तदा । गतनिद्रः सुशय्यायां पृष्टः मित्रजनैर्यथा ॥५३५॥ | को व्याधिर्बाधते देहं मित्र ! शीघ्रं वद स्फुटम् । येन तस्योपचारास्तु क्रियन्ते ह्यधुना भृशम् ॥५३६॥ | हा हा किं कथयाम्यहं वृत्तांतं श्रृणु मे सखे ! । व्याधिर्न बाधते देह माधिना पीड्यते मनः ॥५३७॥
आधिः को वर्तते मित्र ! ह्यस्मत्सूपस्थितेस्वपि । इति पृष्टे स्वचित्तस्था श्रीपालेा प्रकाशिता ॥५३८॥ मित्रैः प्रोक्तं निशम्येवं जातविस्फारनेत्रकैः । शूल-तुल्यं तु कर्णानां किमिदं भणितं त्वया ॥५३९॥ | अन्यस्यापि वधूवित्तहरणं निन्दितं जनैः । प्राणघातः प्रभोश्चैवं धिधिक् दुर्गति कारणं ॥५४०॥ | चालनं रुद्धपोतानां महाकालाद्विमोचनम् । स्वर्णकेतुनृपादाप्तं जीवितं किं न संस्मृतम् ॥५४१॥ | उपकारिणि दुष्चेष्टा कालिमा धवलस्तव । अतोऽस्यधवलो नूनं पैशुन्यं दृश्यते त्वयि ॥५४२॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
蒙蒙蒙蒙蒙蒙蒙飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈第
__JainEducation inteAI 2010_05
118x
For Private & Personal use only
Ipw.jainelibrary.org