SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीपाल- 8 वामे रामे रमा रम्या एतस्य यदि मे भवेत् । तदैव हि कृतार्थोऽह-मन्यथा जन्म मे वृथा ॥५३३॥ मयणामृत | धवलोऽधवलो पाप्मा विद्धो काम-शरैस्तथा । रतिं न लभते लोभात् शल्येन पीडितो यथा ॥५३४॥ दृष्टो मध्यनिशायामे श्रेष्ठी टलवलंन्स्तदा । गतनिद्रः सुशय्यायां पृष्टः मित्रजनैर्यथा ॥५३५॥ | को व्याधिर्बाधते देहं मित्र ! शीघ्रं वद स्फुटम् । येन तस्योपचारास्तु क्रियन्ते ह्यधुना भृशम् ॥५३६॥ | हा हा किं कथयाम्यहं वृत्तांतं श्रृणु मे सखे ! । व्याधिर्न बाधते देह माधिना पीड्यते मनः ॥५३७॥ आधिः को वर्तते मित्र ! ह्यस्मत्सूपस्थितेस्वपि । इति पृष्टे स्वचित्तस्था श्रीपालेा प्रकाशिता ॥५३८॥ मित्रैः प्रोक्तं निशम्येवं जातविस्फारनेत्रकैः । शूल-तुल्यं तु कर्णानां किमिदं भणितं त्वया ॥५३९॥ | अन्यस्यापि वधूवित्तहरणं निन्दितं जनैः । प्राणघातः प्रभोश्चैवं धिधिक् दुर्गति कारणं ॥५४०॥ | चालनं रुद्धपोतानां महाकालाद्विमोचनम् । स्वर्णकेतुनृपादाप्तं जीवितं किं न संस्मृतम् ॥५४१॥ | उपकारिणि दुष्चेष्टा कालिमा धवलस्तव । अतोऽस्यधवलो नूनं पैशुन्यं दृश्यते त्वयि ॥५४२॥ 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈 蒙蒙蒙蒙蒙蒙蒙飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈第 __JainEducation inteAI 2010_05 118x For Private & Personal use only Ipw.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy