________________
काव्यम्
श्रीपालमयणामृत
飄飄靈盟飄飄飄飄飄盪盪盤獵强盟盟盟飄飄飄飄
| द्वे भार्ये तस्य भूपस्य शीलालङ्कारभूषणे । पतिव्रता-गुणोपेते देवपूजा-परायणे ॥४६॥ मिथ्यात्वमोहिताऽऽसीदेका नाम्ना सौभाग्यसुन्दरी । सम्यग्दृष्टिर्द्वितीयाऽभून्नाम्ना तु रूपसुन्दरी ॥४७॥ भोगोपभोगौ भुञ्जाने नृपेण सह ते मुदा । प्राफकाले प्रसुवाते राज्यौ कन्ये मनोहरे ॥४८॥ प्रहर्षेण नृपेणैवं कृतं नाम तयोः शुभम् । स्वान्तस्था मुत्तदा व्याप्ता पुरे पौरगणे भुवि ॥४९॥ तयोरभूच्च प्रथमा तनया सुरसुन्दरी । द्वितीया स्वगुणैः ख्याता नाम्ना मदनसुन्दरी ॥५०॥ धात्रीभिाल्यमाने ते क्रमेणातीत-शैशवे । अध्यापनाय मातृभ्यां विज्ञापितो महीपतिः ॥५१॥
शैव-जैनमतज्ञौ यौ शिवभूति-सुबुद्धिकौ । ते चाध्यापयितुं बाले कोविदाभ्यां समर्पिते ॥५२॥ • छन्दो-गणितकाव्यानि नृत्यं चित्रं प्रहेलिका । आकारगोपनं चैव महिलोचित-कर्मसु ॥५३॥
निपुणे ते च सञ्जाते क्रमेण प्राप्त-यौवने । ज्ञानं करतले तेषां येषु गुरुकृपा सदा ॥५४॥ युग्मम् छ शिवोऽपाठीत् सुरां मुग्धां पुराणानि स्मृतिं तथा । कूटज्ञाने यथालीना जाता दर्पविदग्धिका ॥५५॥
蠻蠻蠻蠻蠻蠻蠻蠻蠻靈盟盟盟盟鄧靈器靈靈靈靈靈飄飄飄飄
Jain Education in
2010_05
For Private & Personal use only
jainelibrary.org