SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 飄飄靈盟飄飄飄飄飄盪盪盤獵强盟盟盟飄飄飄飄 | द्वे भार्ये तस्य भूपस्य शीलालङ्कारभूषणे । पतिव्रता-गुणोपेते देवपूजा-परायणे ॥४६॥ मिथ्यात्वमोहिताऽऽसीदेका नाम्ना सौभाग्यसुन्दरी । सम्यग्दृष्टिर्द्वितीयाऽभून्नाम्ना तु रूपसुन्दरी ॥४७॥ भोगोपभोगौ भुञ्जाने नृपेण सह ते मुदा । प्राफकाले प्रसुवाते राज्यौ कन्ये मनोहरे ॥४८॥ प्रहर्षेण नृपेणैवं कृतं नाम तयोः शुभम् । स्वान्तस्था मुत्तदा व्याप्ता पुरे पौरगणे भुवि ॥४९॥ तयोरभूच्च प्रथमा तनया सुरसुन्दरी । द्वितीया स्वगुणैः ख्याता नाम्ना मदनसुन्दरी ॥५०॥ धात्रीभिाल्यमाने ते क्रमेणातीत-शैशवे । अध्यापनाय मातृभ्यां विज्ञापितो महीपतिः ॥५१॥ शैव-जैनमतज्ञौ यौ शिवभूति-सुबुद्धिकौ । ते चाध्यापयितुं बाले कोविदाभ्यां समर्पिते ॥५२॥ • छन्दो-गणितकाव्यानि नृत्यं चित्रं प्रहेलिका । आकारगोपनं चैव महिलोचित-कर्मसु ॥५३॥ निपुणे ते च सञ्जाते क्रमेण प्राप्त-यौवने । ज्ञानं करतले तेषां येषु गुरुकृपा सदा ॥५४॥ युग्मम् छ शिवोऽपाठीत् सुरां मुग्धां पुराणानि स्मृतिं तथा । कूटज्ञाने यथालीना जाता दर्पविदग्धिका ॥५५॥ 蠻蠻蠻蠻蠻蠻蠻蠻蠻靈盟盟盟盟鄧靈器靈靈靈靈靈飄飄飄飄 Jain Education in 2010_05 For Private & Personal use only jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy