________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈激
स्तुत्वैवं च नमस्कृत्याऽजितसेनं मुनि नृपः । स्थापयति पितृस्थाने तस्य पुत्रमनन्तरम् ॥९१६॥ प्रादिशत् पितृ-साम्राज्ये ह्यन्तर्विगाहनाय च । नृपामात्यादयः सर्वे सज्जीभूता महामहैः ॥९१७॥ ततः स्नानादिकं कृत्वा सुरभिणाऽथ वारिणा । हरिचन्दन-लिप्ताङ्गः श्वेताम्बर-विराजितः ॥९१८॥
मुकुटाद्यैरलङ्का-रैर्भूषितः कृत-मङ्गलः । नारीगीतरवापूर्णदिगन्तश्छत्र-शोभितः ॥९१९॥ | वाद्यमानोरुवादित्रो भट्टोद्धष्ट-जयारवः । वरकुञ्जरमारूढो बहुनृपैः समावृतः ॥९२०॥ | श्रीपालस्य चम्पापुरीप्रवेशः राज्यपालनं च
चम्पापुर्यां मुहूर्तेऽथ श्रीपालाधिपतिः क्रमात् । देवपुर्यामिवेन्द्रोऽथ प्रविशति महामहैः ॥९२१॥ | पश्यन् नगर-शोभां च जनहर्षोद्भवां खलु । नृपास्थानीप्रविष्टोऽथ नागरभिनन्दितः ॥९२२॥ स्थापयित्वा पितुः पट्टे तत्र सर्वैनरेश्वरैः । कृतो राज्याभिषेकश्च नागरैरपि नन्दितः ॥९२३॥ प्रस्थाप्य पट्टराज्ञीत्वे सती मदन-सुन्दरीम् । लघुपट्टाभिषेकञ्च शेषाणां कृतवान्नृपः ॥९२४॥
跟露露器强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈露出
१०५
SRw.jainelibrary.org
Jain Education Inte
l
For Private & Personal Use Only
2010 05