SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈激 स्तुत्वैवं च नमस्कृत्याऽजितसेनं मुनि नृपः । स्थापयति पितृस्थाने तस्य पुत्रमनन्तरम् ॥९१६॥ प्रादिशत् पितृ-साम्राज्ये ह्यन्तर्विगाहनाय च । नृपामात्यादयः सर्वे सज्जीभूता महामहैः ॥९१७॥ ततः स्नानादिकं कृत्वा सुरभिणाऽथ वारिणा । हरिचन्दन-लिप्ताङ्गः श्वेताम्बर-विराजितः ॥९१८॥ मुकुटाद्यैरलङ्का-रैर्भूषितः कृत-मङ्गलः । नारीगीतरवापूर्णदिगन्तश्छत्र-शोभितः ॥९१९॥ | वाद्यमानोरुवादित्रो भट्टोद्धष्ट-जयारवः । वरकुञ्जरमारूढो बहुनृपैः समावृतः ॥९२०॥ | श्रीपालस्य चम्पापुरीप्रवेशः राज्यपालनं च चम्पापुर्यां मुहूर्तेऽथ श्रीपालाधिपतिः क्रमात् । देवपुर्यामिवेन्द्रोऽथ प्रविशति महामहैः ॥९२१॥ | पश्यन् नगर-शोभां च जनहर्षोद्भवां खलु । नृपास्थानीप्रविष्टोऽथ नागरभिनन्दितः ॥९२२॥ स्थापयित्वा पितुः पट्टे तत्र सर्वैनरेश्वरैः । कृतो राज्याभिषेकश्च नागरैरपि नन्दितः ॥९२३॥ प्रस्थाप्य पट्टराज्ञीत्वे सती मदन-सुन्दरीम् । लघुपट्टाभिषेकञ्च शेषाणां कृतवान्नृपः ॥९२४॥ 跟露露器强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈露出 १०५ SRw.jainelibrary.org Jain Education Inte l For Private & Personal Use Only 2010 05
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy