SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 激飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈飄飄 तत्सङ्ग्रामे प्रभज्यन्ते रथाः पर्पटवत् तयोः । भिद्यन्ते हस्तिनस्तत्र कुष्माण्डफलवत् तथा ॥८९९॥ च्छिद्यन्तेऽश्वगणाः सर्वैश्चिर्भटीवद्भटैस्तदा । म्रियन्ते सुभटास्तत्र 'कृत्यन्ते हा ! यथाऽर्जुनम् ॥९००॥ भग्नां सेनां निजां दृष्ट्वा जितसेन धराधरः । शीघ्रमुत्थाय युद्धार्थं रिपुसेनां प्रतर्जितः ॥९०१॥ यावद् शत्रुभटाँस्तत्र संहरति कृतान्तवत् । लघुभूपशतेनाथ सप्तभिः संप्रवेष्टितः ॥९०२॥ तमधः पातयित्वाथ जीवन् बद्धश्च लीलया । उपश्रीपालमानीतस्तेनापि स विमोचितः ॥९०३॥ वक्ति भूपोऽपि हे तात ! सङ्क्लेशं मा विचिन्तय । किन्तु स्वकीय-भूमि त्वं भुङ्क्षव सौख्येन पूर्ववत् ॥९०४॥ श्रुत्वा तद्वचनं राजाऽजितसेनो व्यचिन्तयत् । अविमृष्टं कृतं कार्यं हा हा किं भावि मामकम् ॥९०५॥ वृद्धोऽप्यहं महापापी परद्रोह-परायणः । परोपकार-रक्तोयं पुनर्बालोऽपि सात्त्विकः ॥९०६॥ • गोत्र-राज-शिशुद्रोहै-नश्यत्यनुक्रमेण हि । कीर्ति-नीतिः सुगत्यादि र्हा व गच्छामि साम्प्रतम् ॥९०७॥ १. कृत्-कर्तने । २. अर्जुनम्-तृणम् । १०३ _Jain Education interEST 2010_05 For Private & Personal Use Only Jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy