SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथप्रतिविम्बस्य पुरः साध्यमानः सर्वलक्षणोपेतसुशीलस्त्रीमृद्यमानो रसः स्थिरीजूतः कोटि-13 विधिवति” । तच्छ्रुत्वा नागार्जुनेन स्वपिता वासुकिात्वा पृष्टः, स प्राह- कान्तिनगरे समहिमा । प्राचीना जैनप्रतिमास्ति' । ततस्तद्विम्वं तत्रत्यं तेनापहृतं । सेढीनदीतटे विजने न्यस्य तत्पुरतो रससा-5 धनाय शातवाहनपत्नी चन्द्रलेखानियां प्रतिनिशं सिघव्यन्तरसान्निध्यात्तत्रानीय रसमदनं कारयति स्म । षण्मास्यां व्यतीतायां रसः स्तमिलतः। तत्र स्तम्जनकानिधानं श्रीपार्श्वनाथतीर्थ रसादप्यतिशाथि सकललोकानिलपितफलप्रदं जातं । ततः क्रमेण देववचसा मयाऽत्र विज्ञाय "जय तिहुअणवरकप्प-4 रुस्क०" इत्यादिस्तुतितिः स्तुतः प्रकटीवजूव । प्रागसौ प्रतिमा केन निर्मापितेति न श्रुतमतो नामाजिलिख्यते । इत्यादि श्रीमदलयदेवसूरिनिगदितं दृष्टान्तं श्रुत्वा श्राजैः प्रासादः कारितः, स्तम्जनपुरं| वासितं । तत्र लोका महामहोत्सवं कुर्वन्ति स्म । अथ | पुष्टैम्बै टैर्देशे गुर्जराख्ये परिप्लुते । मङ्गसर्वग्निचन्त्राब्दे (१३६७) स्तम्नतीर्थमवातरत् ॥ १॥ अधुना सा प्रतिमा स्तम्जतीर्थविंदरे विद्यते । प्राक् शीलाचार्येणाधाङ्गयोध्योवृत्तिर्विहिता । सदनु | श्रीअजयदेवसूरिणा श्रीशासनसुरीवचसा नवाङ्गानां टीका स्वमतिकट्पनां विहाय निष्पादिता । ततः पञ्चत्रिंशदधिकैकादशशत ११३५ तमे वर्षे, केषाञ्चिन्मतेनैकोनचत्वारिंशदधिकैकादशशत ११३५ तमे वर्षे श्रीअजयदेवसूरिः स्वर्गजागत् ॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy