________________
उपदेशप्रा. समागता गौस्तत्प्रतिकृतिस्थवेऽवश्यं प्रस्त्रविष्यति, तच्चिक्षून साधिष्ठायकं स्थलं निर्णेतव्यं" इति समादि- संज.१०
देश । प्रजाते श्रीसकेन सह समागतास्तत्र ते सूरयः प्रस्नुवन्ती सुरजी विलोक्य गोपालवानिवेदितायां 31 ॥२३॥[ वि नवं फात्रिंशिकास्तवं रचयामासुः, एवं कुर्वन्तस्त्रयस्त्रिंशत्तमवृत्तेन तत्र श्रीपार्श्वनाथविम्ब प्रापुश्चक्रुः।
देवतादेशेन तद्वृत्तं गोप्यमेव निर्ममे । तद्दर्शनात्सर्वेऽप्यामया मूलतः प्रणष्टाः । श्रथ तदा सङ्घस्तमुत्पत्तिः ।। पृष्टा, गुरुराह-पूर्व श्रीवरुणदेव एकादशाब्दलदाणि एतां प्रतिमामपूजयत् । नवाहरधिकान् यावत्रा-18 मचन्धस्तामार्चयत् । श्रशीत्यब्दसहस्राणि तदकेणाप्ययं जिनः पूजितः । ततः सौधर्मसुरराजेन चिरं । चर्चितः । ततो धारवत्यां श्रीवासुदेवेन श्रीनेमिप्रनुमुखान्महातिशयसंपन्नां तां प्रतिमां ज्ञात्वा सा महति प्रासादे संस्थाप्य पूजिता । पारवत्या दाहानन्तरं समुपेण साविता सा तथैव समुजमध्ये स्थिता । काखेन 8 कान्तिवासिनो धनपतिश्रेष्ठिनः सांयात्रिकस्य यानपात्रं देवतातिशयात् स्खलितं । “अत्र जिनबिम्ब तिष्ठति" इत्यदृष्टवाचा निश्चित्य नाविकाँस्तत्र निक्षिप्य सप्तजिरामतन्तुनिर्बहोड़ता प्रतिमा । क्रान्तिनगर्या नीत्वा प्रासादे स्थापिता । तत्र विंशत्यन्दशतानि यावस्थिता । ततो ढङ्कनपनन्दिनी जोपलदेवीमद्भुतस्वरूपां वीदय तां सेवमानस्य वासुकेः सुतो नागार्जुनो नाम समजनि । स्नेहमत्या (वुझ्या)
नागेन्फ्रेणीसामपि महौषधीनां फलानि दलानि मूलानि च लोजितः, तत्प्रनावासिमपुरुषः शात18/वाहनपल गुरुरिति प्रसिद्धिं प्राप्तः । श्रीपादलिप्तसूरिप्रसादाजगनगामिनी विद्यां प्राप्य रससिद्धिक-13
२३०॥ तारणोत्सुकोऽनेकोपायाँश्चक्रे, परं रसस्तु स्थैर्य न बध्नाति । ततः सूरीन् पाच । गुरवः प्राहुः-"समहिम
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org