________________
उपदेशमा
॥ तदा तव गृहे समेष्यामि" । ततो राज्ञा सा पृष्टा-"किमयं वक्ति ? अस्य वाचितं करोषि न वा " स्तन.१७
साऽवक्-" हे नरनाथ ! मम नर्ताऽनेन समुजे पातितः । अहं पतिव्रताऽस्मि । मम वैश्वानरं देहि । ॥१ ॥
एतावदिनानि विप्रतार्यात्रानीतः पूर्व मया गर्तृमुखात् "ज चिय विहिणा." इत्यादि श्रुतं, तदनुसारेण १ सर्व निष्पन्नं, अतः किं शोचनेन ?" ।। राज्ञोक्तं-“हे वत्से ! कथं त्वं निजजारमुपलक्ष्यसि ? तयोक्त-"कास्ति देव! मम जाऽनेन पापात्मना समुजे पातितः?"। ततो राज्ञा दर्शितः स्थगिकाधरः।।
तयोक्तं-"स्वामिन् ! समानाकृतयः प्रचुराः पुरुषाः सन्ति” । ततो मत्स्योदरेण तिलकपुरवृत्तान्तखेचर-8 || मारणकूपनिःसरणादिकः सर्ववृत्तान्तः कश्रितः। तया ज्ञातं “एष मम जर्ता" । राज्ञा देवदत्तो गृहीत-14 I सर्वस्वः कृतः । मार्यमाणो मोचितो मत्स्योदरेण । ततो राज्ञाऽनुज्ञातो गतो मत्स्योदरस्तया सह पितुर्गृहे।।
तत्र प्रवेशविस्तरः कृतो राज्ञा । ततो हृष्टौ जातौ मातापितरौ । एकदा राज्ञा सह गत उद्याने मुनिवन्द-18 नार्थ । वन्दिता मुनयः । श्रुता धर्मदेशना । तेन मुनिः पृष्टः-"नगवन् ! पूर्वनवे मया किं कृतं ?" कथयन्ति गुरवः-लो धनदत्त ! शृणु पूर्वनवं । पुरा रत्नपुरे महणाह्वश्रेष्ठिसुत उद्याने गतो मुनिं ददर्श। तं नत्वा स्थितः। तदा गुरूक्तदेशनां श्रुत्वा सम्यक्त्वमूलं गृहिधर्ममुपाददे । पुनः साधून्नत्वा नित
गतः। अन्येण जिनचैत्यमुत्तुङ्गं कारयित्वा दध्यौ-"बहुअव्यव्ययो मया धर्मरसाधिक्येन पराधीनतया । | कथं कृतः । स एवं वासनानष्टोऽपि लोकानुरोधेन प्रतिमामप्यकारयत् । पुनर्दध्यौ-"उपार्जितधनस्य | ॥१७॥ चतुर्थनागो धर्मे निधेयः, मया तु काचिदपि धारणा न कृता, तत्किं कृतं ? अधुनाऽस्य फखं भावि न
C
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org