________________
प्रेषितः । रेणुका रामं प्रसूते स्म जगिनी कृतवीयं च । अत्रान्तरे एको विद्यादतिसारी तत्रागतः। रामेण तस्य समाधिः कृता । तेन परशुविद्या दत्ता । रामेण साधिता । परशुराम इति प्रसिद्धिर्जाता।
देवताधिष्ठितं कुठारं लात्वा चमति । एकदा रेणुका लगिन्या मिलनार्थ गता । तत्र जगिनीपतिना साकं ४ सङ्गोऽभूत् तेन पुत्रो जातः । रामेण कुशीतां स्वमातरं ज्ञात्वा सुतयुता माता मारिता । ततोऽनन्तवी
र्येण रुष्टेन तदाश्रमो विनाशितः। रामेण परशुना स हतः । तत्राज्ये कृतवीर्यस्तत्परप्रकृतिवर्गः स्थापितः । तेन पितुर्वैरनिर्यातनार्थ जमदग्निर्हतः । रामेण कृतवीर्य हत्वा ताज्यं लब्धं । तदा कृतवीर्य-12 | स्यैका सगर्जा राही नष्ट्वा तापसाश्रमे गता। तैरपि प्रचन्नं राज्ञः स्त्रियं मत्वा भूमिगृहे रक्षिता । तावता रामेण क्षत्रियोपरि रुष्टेन सप्तकृत्वः पृथ्वी निःक्षत्रिया कृता । तेषां दंष्ट्रा लात्वा स्थालं त्वा सन्नायां स्वसमीपेऽस्थापयत् । अथैकेन नैमित्तिकेन रामस्य पूर्वमुक्तमस्ति-"येन पुरुषेणागतेन तन्निरीक्षितेनेमा | दंष्ट्राः हेरेयीरूपा भविष्यन्ति, तां च यः खादिष्यति तत्कराच्यां त्वन्मृत्युः” । ततस्तेन दानशाखा कारिता, तत्र सिंहासने दंष्ट्रास्थालं मुक्तमस्ति एकदा परशुरामः क्षत्रियवधार्थ घ्रमति, यत्र यत्र क्षत्रियस्य वासोऽस्ति तत्र तत्र परशुतो ज्वलनज्वाला निर्गबति, यत्र तया राजस्त्रिया गर्नः प्रसूतः जूमिमध्य उत्पनत्वात्सुजूम इति नाम दत्तं तत्र परशुमध्यतः पुनः पुनाटा निःसरति, तदा परशुपतिना तापसाः पृष्टाः- "युष्मदाश्नमे कोऽपि क्षत्रियो विज्ञायते” । तेऽन्यधुः-"वयं तापसाः क्षत्रिया एव" । ततः स
Jain Education International 2011
For Private Personal use only
www.jainelibrary.org