SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ तज.२४ उपदेशप्रा. ॥ अथ सप्तदशः स्तम्नः॥ ॥१५३॥ एकचत्वारिंशदधिकद्विशततमं व्याख्यानं ॥२४॥ अथ क्रोधफलमाह____वछ यद्येन (द्यैश्च ) क्रोधेन वचसा पूर्वजन्मनि । रुदनिर्वेद्यतेऽवश्यं तत्कर्मेह शरीरिनिः॥१॥ स्पष्टः । अत्रार्थे ज्ञातमिदम्-अमरपुरे मकरध्वजो जूपः । तस्य पत्न्या मदनसेनया मस्तकात् पलितं । दर्शितं । तेन प्रबुद्धः स्त्रिया सह तापसी दीदां जग्राह । अन्यदा राजपत्न्या तापस्या गूढगर्नया सुतः प्रसूतः परमनुचिताहारेण सा मूर्जी प्राप । तदा राजतापसो महाखेदपरोऽभूत् । सुतस्तु स्वनक्ताय श्रेष्ठिने दत्तः। श्रेष्ठिना स्वजार्याय दत्तः। तस्यामरदत्त इति नाम कृतं । यौवने तस्य मित्रानन्दानिधः। जा सुहृाझे । एकदा तौ सिप्रासैकते वटसन्निधौ अणुविकादएकान्यां क्रीमतः । इतश्चामरदत्तेन प्रणुनो-18 मतिका वटे वधस्य चौरस्य मुखान्तरे प्रविवेश । मित्रानन्दो हसन्मित्रं पाह-"पश्येदं महदद्भुतं" ||॥१३॥ तदा कुणपेनोक्तं-"किं हससि ? तवापीदृश्यवस्था नाविनी, अवश्यं तव मुखेऽएमोलिका प्रवेदयति"।। १ मृत्युम्. SAX Jain Education International 2016 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy