SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ८६ ॥ Jain Education International 2010_0 अथ व्यतिरेकेण ज्ञातमाह यैः श्रु ग्रन्थः कर्णाघातेन यच्छ्रुतम् । स्वमतिकल्पनापूर्व वदेत्स मौढ्यमश्रुते ॥ १ ॥ स्पष्टः । अत्रार्थे वक्ष्यमाणं ज्ञातं - कस्मिंश्चिछे गुरुजिः स्वायुः पर्यन्तमवगम्य उपदेशात् किञ्चिच्छुतज्ञः स्थूल सामाचारी उत्सारकटपं कृत्वाऽनूचानपदे स्थापितः । श्रनधीतागमोऽपि गुरुमहिना सर्वत्र | ख्यातिं प्राप्तः । अन्यदा विहरन् पृथ्वी पुरे प्राप, श्राद्धैः प्रौढोत्सवः कृतः । तत्र पुरे प्राग्जैनाचार्यैः परे वादिनो नृपसत्तायामनेकशः पराभूतास्ते च तदानीं पुनस्तस्योन्नतिं वीक्ष्येर्ष्यालवः प्राग्जितत्वेन पुनः | स्वमहत्त्वक्षतिजीरवः सूरेः शास्त्रपरिज्ञानपरीक्षां चिकीर्षवः स्ववर्गीयमेकं श्राद्धं तस्य पार्श्वे प्रेषुः । स च | सूरिमन्यदाऽप्राक्षीत् — “जगवन् ! पुलस्य कतीन्द्रियाणि ?” । ततः सूरिर्वन्धश्रुतार्थश्चिरं विमृश्य प्राक् क्वचिच्छुतं - "पुलः समयेन लोकान्तं यावति" इत्यस्मार्षीत्, “पञ्चेन्द्रियं विना कथमेतावती शक्तिः ?” इति स्वहृदि निर्धार्य स्वमत्या न तु गीतार्थादिसापेक्षतया तं प्रत्युत्तीर्णवान् - "हे जय ! पुफल: पञ्चेन्द्रियः" । इति श्रुत्वा "स्वसमयेऽप्येतस्य ज्ञानं नास्ति परसमयादिपरिज्ञानं पुनः कुतः ?" इत्येवं विचार्य लब्धतज्ज्ञानपारैस्तैर्वादिनिर्नृपसजायां स पराबजूवे, जाता च महती श्रीजिनमतापत्राजना बहूनां धर्महानिश्च । ततः सङ्क्षेन स दूरतरं विहारितः । इति कष्पवृत्तौ । एवंविधाश्च गुरवश्चारित्रनृतोऽप्युप| देशपरा अपि तादृग्ज्ञानविकलत्वात्सूत्रमपि प्ररूपयन्तीति स्वाश्रितान् जवाब्धौ प्रत्युत मायन्ति श्रवश्रुतस्य धर्मदेशनामपि कर्तुं न युज्यते उत्सूत्रमापणादिति तत्त्वं ॥ For Private & Personal Use Only स्तंभ. १५ ॥ ८६ ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy