________________
उपदेशपात्रीणि कदीगृहाणि विकुर्वन्ति, तेष्वेकैकं चतुःशाख वेश्म सिंहासनान्वितं च । ततो जिनं करसंपुटे संगृह्य संज. १५
दत्तावलम्बां जिनाम्बां पुरस्कृत्य दक्षिणदिग्गृहे नीत्वा नघासने निवेश्य दिव्यतैखैरन्यञ्जन्ति, सुगन्धिध॥४३॥
व्यचूर्णरुघर्तयन्ति । ततः पौरस्त्यकदखीगृहे प्राग्वत्समानीय सिंहासने संस्थाप्य सुगन्धिपुष्पोदकर्मा-1|| यित्वा सर्वातङ्कारजूषितौ प्रकुर्वन्ति । तत उदीच्यकदखीगृहे सिंहासनेकविन्यस्तनन्दनां तामध्यासयन्ति, | गोशीर्षचन्दनैधांसि सेवकैरानाययन्ति, अरणिकाष्ठसंघटनेन नवमग्निं प्रकटीकृत्य तत्र गोशीर्षचन्दनं दुत्वा 21 रक्षां पातयन्ति । ततो प्योर्हस्ते प्रेतादिदोषघातार्थ रक्षापो दृखिका वनन्ति । ततो वृत्ताश्मगोसकावास्फाट्य शैखायुया इत्याशीगिरं प्रजोः संगिरन्ति । ततो यथा गृहीतौ तथा जन्मगृहे शय्यायां नीत्वा
जक्तितो गायन्ति । श्रथासां देवानां नुवनपतिजातीयत्वं श्रुतधरैनिश्चीयते, यतः कासाश्चिद्दिकुमारीणां [ व्यक्त्या स्थानाङ्गे पढ्योपमस्थितेर्जणनात् समानजातीयत्वादासामपि तथाजूतायुषः संजायमानत्वात् । अपरिगृहीता मा देव्यः सन्ति, अतो दिक्कुमारीत्वमिति ॥ एवं च दिक्कुमारी निर्जन्मोत्सवः कृतः प्रजोः। जम्बूधीपागमादत्र लिखितो लेशमात्रतः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्दश
॥४३॥ स्तम्ने १८ व्याख्यानम् ॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 201005