SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सुरैश्चतसृजिमहत्तरानिः षोमशसहस्रैरात्मरक्षकैः सप्तभिः कटकैश्च परिवृताः स्वस्वविमाने स्थिता अई-12 जन्मगृहमेत्य विमानाउत्तीर्य तिस्रः प्रदक्षिणाः कृत्वा जिनं जिनाम्बां च स्तुवन्ति-“हे विश्वदीपिके । त्रिनुवनतारणक्षमस्याईतस्त्वं जनन्यसि, अतः कृतार्थनवाऽसि” इति स्तुत्वा प्राहुः-“हे मातः! न तव्यं त्वया । वयं त्वदात्मजस्यास्मदादिजीवानां नाथस्य जन्मोत्सवं कर्तुमागताः स्मः" । ततः संवर्तकेन | जन्मगेहायोजनमात्रं क्षेत्रं रजोऽस्थिकेशतृणादिरहितं कृत्वा कृतस्वकार्या गायन्त्यस्तिष्ठन्ति । अन्यासामपि3 दिक्कुमारिकाणामागमनपञ्चतिरियमेव, कर्मणि यो विशेषः सोऽत्र वदयते-मेघंकराद्या अष्टो_लोकवासिन्यः । समजूतलात्पञ्चशतयोजनोच्चनन्दनवनगतपञ्चशतीकाष्ठकूटस्थायिन्यः पूर्ववत्समागत्य सुरजिमेघान् विकृत्य पूर्वप्रमार्जितं क्षेत्रं शीतलं कुर्युः। ततो जानुमात्रोच्चपुष्पवृष्टिः पञ्चवर्णा योजनमात्रक्षेत्रे कुर्युः,तथा धूपधूमाकु-18 सं कुर्युः। तथा नन्दोत्तराद्या अष्टौ पूर्वरुचकवास्तव्या एत्य जिनं साम्बां नत्वाऽऽदर्शपाणयोऽये गायन्ति । तथा| समाहाराद्या अष्टौ याम्यदिनुचकादेत्य पूर्णकलशकराः प्रनोदक्षिणपार्श्वस्था गायन्ति । तथेलादेव्याद्याः । पश्चाद्रुचकादेत्याष्ट देव्य आत्ततालवृन्ताः प्रजोः पश्चिमे स्थिता गायन्ति। तथाऽलंबुसाद्या अष्ट दिक्कुमार्य | उत्तररुचकादेत्य प्रनोरुत्तरतः स्थिताश्चामराणि वीजयन्ति । तथा चित्राद्याश्चतस्रो विदिग्रुचकमन्दिरातमात्रैत्य नत्वा दीपिकाकराः प्रमोश्चतसृष्वपि विदिक्कु गायन्त्यस्तिष्ठन्ति।तथा रूपाद्याश्चतस्रो मध्यरुचकवासिन्यो । | देव्य एत्य प्रनोश्चतुरङ्गुलवर्ज नालं वर्धयित्वा जूमौ निधाय सजत्नैस्तत्खातं पूरयन्ति, तऽपरि पीठे बवा | उर्वाङ्कुरान् वपन्ति “अर्हदङ्गस्याशातना मा नृत्" इति बुझ्या । ततस्तिसृषु दिक्कु पश्चिमां वर्जयित्वा JainEducation International 2010_05| For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy