SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उपदरामा संज्ञ. १३ AGAR दयसमप्रेषिस्थया परिधानवस्त्रचरणादावखगन्त्या मेर्वनुशवनादिविधिना जपेत् । जूमि प्रमृज्य संस्था- पितपादप्रोम्चने उपविश्यानुद्घाटमुखेन यो जपो विधीयते स जपः प्रमाणं स्वाध्यायाईः । यतः अस्यग्रेण याप्तं यकस मेरुखहने । व्यग्रचित्तेन यजतं तत्प्रायोऽटपफलं भवेत् ॥ १॥ जपश्रान्तो विशेष्यानं ध्यानश्रान्तो विशेजापम् । यत्रान्तो पठेत्स्तोत्रमित्येवं गुरुजिः स्मृतम्।। अनानुपूर्व्या गणने तु पएमासरूपणादिपुण्यं क्षणेन खलते। इति फलं श्रुत्वा राजा श्राशो जातः। नमस्कारगणनपरः स्वर्ग प्राप ॥ श्रीमजिनो यत्र विराजते धुरि, मत्रो ददातीह परत्र सौख्यकम् । मत्वा नमस्कारपदं च जप्यते, विश्वस्य वन्द्यः स जवेगुषाञ्चितः॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती त्रयोदशस्तम्ने १एए व्याख्यानम् ॥ ॥ समाप्तोऽयं त्रयोदशः स्तम्नः॥ ॥३७॥ Jain Education International 2010_0 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy