________________
उपदेशप्रा.
॥ १५ ॥
Jain Education International 2010
गोमयेऽनेके जीवा उत्पद्यन्ते, तथापि वर्षासु विशेषेण प्रजायन्ते । गृहाइजिप्तिस्तंनपव्यङ्ककपाटपट्टपट्टकपहि सिक्कक घृततैलजला दिनांकभाजनेन्धनधान्यादिसर्ववस्तूनां पनकादिसंस तिरक्षार्थं चूर्ण करक्षा दिखरएटनमलापनयनातपमोचनशीतलस्थानस्थापनादिना जलस्य दिखिर्गखनादिना तैलगुरुतत्रजला दिपात्राणां | सम्यक्स्थगनादिनाऽवश्रावणस्त्रानजलादीनां नीखफुली र हिताशुषिररजोबहुलभूमौ पृथक् पृथक् स्तोकस्तोकत्यागेन चुट्टी दीपकादेरनुद्घाटमोचनेन खंकनपेषणरन्धनवस्त्रभाजनादिशासनादौ सम्यक् प्रत्युपेक्षणेन | जिनप्रासादोपाश्रयादेरपि विलोक्यमानसमारचनेन यथाई यतना कार्या । लोकशास्त्रेऽपि कतिचिन्नियमाः | प्रोक्ताश्च । यथा वशिष्ठ उवाच
कथं स्वपिति देवेशः पद्मोद्भव महार्णवे । सुप्ते च कानि वर्ज्यानि वर्जितेषु च किं फखम् ॥ १ ॥ नायं स्वपिति देवेशो न देवः प्रतिबुध्यते । उपचारो हरेरेव क्रियते जलदागमे ॥ २ ॥ योगस्थे च हृषीकेशे यद्द तनिशामय । प्रवासं नैव कुर्वीत मृत्तिकां नैव खानयेत् ॥ ३ ॥ वृन्ताकान् राजमाषांश्च वल्लकुलत्थांश्च तूमरी । कालिंगानि च यमस्तु मूलकं तंडुलीयकम् ॥ ४ ॥ एकान्नेन महीपाल चतुर्मास्यां(सी) निषेवते । चतुर्भुजो नरो भूत्वा प्रयाति परमां गतिम् ॥ ५ ॥ नक्तं न जोजयेद्यस्तु चतुर्मास्यां विशेषतः । सर्वकामानवाप्नोति इह लोके परत्र च ॥ ६ ॥ यस्तु ते हृषीकेशे मद्यमांसानि वर्जयेत् । मासे मासेऽश्वमेधेन स यजेच्च शतं समाः ॥ ७ ॥ १ हे ब्रह्मन्.
For Private & Personal Use Only
स्तंज. 9
॥ १५ ॥
www.jainelibrary.org