________________
कक%2
॥ शताधिकद्विषष्टितमं व्याख्यानम् ॥ १६ ॥
अथ चतुर्थ शिक्षाव्रतमाहसदा चान्नादिसंप्राप्ते, साधूनां दानपूर्वकम् । जुज्यते यत्तदतिथि-संविनागानिधं व्रतम् ॥ १ ॥
स्पष्टः । नवरमतिथिस्वरूपमिदं"तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीया-वेपमन्यागतं विभुः" ॥१॥
अतिथेः संगत श्राधाकर्मादिविचत्वारिंशद्दोषविरहितो विशिष्टो लागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविज्ञागः, तदेतन्नामातिथिसंविनागव्रतमुच्यते । अत्र चायं विधिः-'एत्थ || सामाचारि सावगेण पोसहं पारित्तेण नियमा साहुण दालं पारियवं, अन्नया पुण अनियमो दाऊण वा पारेइ, पारित्ते वा देंतित्ति' इत्याद्यावश्यकनियुक्तिवृत्तौ । जोजनवेलायां सुन्नक्त्या साधून्निमंत्र्य तैः || सह गृहमायाति, स्वयमागतो वा मुनीन् दृष्ट्वा तदनिमुखगमनादिकं करोति । सविनयं बालवृ-18
तपस्विग्लानादीनां स्पर्धामहत्त्वमत्सरस्नेहसजान्नयदाविण्यप्रत्युपकारेलामायाविलंबानादरपश्चात्तापादिदोषवर्जमेकांतात्मतारणबुझ्या स्वयं स्वहस्तपात्रधारणादिना पार्श्वे स्थित्वा स्वजार्यादिपार्धापा दानं दत्ते । तत्र गृहस्थवर्जनीयदोषाः पिंमविशुध्यादिग्रंथेन्यो शेयाः । ततो वंदित्वा स्वगृहधारादि याव-2 दनुव्रज्य च निवर्त्तते । साध्वजावे तु अनावृष्टिवत् कदाचित् साध्वागमनं स्यात्तदा हर्षनरेण अंबिकाआधिकादिवदान देयं, तत्संबंधस्त्वयं
-
Jain Education International 2016
-
For Private & Personal Use Only
www.jainelibrary.org