SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अथोपदेशप्रासादे। ॥ सप्तमः स्तंनः॥७॥ ॥ एकनवतितमं व्याख्यानं ९१ ॥ अथातृप्तकामाया वामायास्त्यागी एव श्रेष्ठ इत्याहस्त्रीणां कामस्य वाञ्चासु संतोषो जायते न हि । तस्मात्तासु विरक्तत्वं जजेत्स पुरुषोत्तमः ॥१॥ P स्पष्टः । जावार्थस्तु किरातदृष्टान्तेन निर्धार्यः । स चायं-कौशांब्या उद्याने श्रीवीरप्रनुः समाययौ। 8 तत्र चएकप्रद्योतः शतानिकपत्नी च देशनामशृणोत् (णुताम्) । तदानीं कश्चिनियः स्वामिनं पाच-लग वन् ! या सा सा सा ? इति । जगवानाह-या सा सा सेति । तदा स्वामिनं गणनृत्पप्रच-अनेन किं पृष्टं ? किमुक्तं च (जगवता ) । ( जगवतोक्तं ) शृणु-अस्मिन् जरते चम्पानगर्यस्ति । तत्रैकोऽनङ्ग-18 स्वर्णकारः कामगृशो यां यां रूपवती कन्यां पश्यति तां बहुअव्यव्ययेन परिणयति । एवं तेन नारीणां पञ्चशती मेलिता । सर्वासां समानानरणादीनि कारितानि। परं यदा यस्या वारकः समेति तदा सा सम्यक् १ अत्र तत्कर्मकारित्वेन अष्टव्यम् अन्यथा “सोऽयं विप्रतस्करः स्वसूलजया' इत्यादिना विरोधापत्तेः. USSESSORARIS Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy