________________
व्याख्यान
॥
४॥
969 AMESS
ध्यात्वेति संवृत्य निजापणं स, निन्ये सहैव स्वगृहं कुमारम् ।
स गौरवं गौरवनाजनस्य, तस्याथ चके स्नपनाशनायैः ॥२॥ ततः श्रेष्ठी स्वपुत्रीं सुनन्दा समहोत्सवं श्रेणिकाय पर्यणाययत् । तया सह तस्य प्रातिरजनि । सा क्रमाने बजार । श्रेणिकस्तस्या जिनपूजनगजारोहणहिंसात्यजनाद्यनेकदोहदानपूरयत् । | इतः प्रसेनजित् सुतवियोगेनातिमुःखितः कस्यचित्सार्थमुखात् वेनातटेऽस्तीति शुश्राव । ततःशन्तकृळातरोगेण विदन् मृत्युं समीपगम् । श्रौष्ट्रिकानादिशत्तूर्णमानेतुं श्रेणिकं नृपः ॥१॥
औष्ट्रिकेन्यः संजातामयमात्मनः पितरं मत्वा प्रियां प्राह--"अहं पितुः पार्श्वे यास्यामि, त्वयाधुनात्रैव स्थातव्यं । यस्तव पुत्रो लावी तस्यालय इत्यनिधानं देयम्" । सा प्राह-"यदा पुत्रोऽष्टवर्षीयो जूत्वा प्रदयति मत्पिता कुत्रास्ति, तदा मया तस्य किं वाच्य ? । ततो नासारः खटिकया नारपट्टेदाण्येवं सिलेख-राजगृहे पालिगाम गोवालि धोवले टोमे घर कहिया' । यतः
गोपालकाः पांडुरकुड्यवन्तो, वयं पुरे राजगृहे वसामः ।
श्राह्वानमंत्रप्रतिमानितीमान्, वर्णान् लिखित्वार्पयति स्म चास्यै ॥१॥ ततः प्रियां प्रबोध्य राजगृहं गत्वा श्रेणिकः पितुर्मातुश्च पादयोरपतत् ।
A
8
-%
%%%
Jain Education Interne
2010_05
For Private & Personal use only
www.jainelibrary.org