SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ व्याख्यान ॥ ४॥ 969 AMESS ध्यात्वेति संवृत्य निजापणं स, निन्ये सहैव स्वगृहं कुमारम् । स गौरवं गौरवनाजनस्य, तस्याथ चके स्नपनाशनायैः ॥२॥ ततः श्रेष्ठी स्वपुत्रीं सुनन्दा समहोत्सवं श्रेणिकाय पर्यणाययत् । तया सह तस्य प्रातिरजनि । सा क्रमाने बजार । श्रेणिकस्तस्या जिनपूजनगजारोहणहिंसात्यजनाद्यनेकदोहदानपूरयत् । | इतः प्रसेनजित् सुतवियोगेनातिमुःखितः कस्यचित्सार्थमुखात् वेनातटेऽस्तीति शुश्राव । ततःशन्तकृळातरोगेण विदन् मृत्युं समीपगम् । श्रौष्ट्रिकानादिशत्तूर्णमानेतुं श्रेणिकं नृपः ॥१॥ औष्ट्रिकेन्यः संजातामयमात्मनः पितरं मत्वा प्रियां प्राह--"अहं पितुः पार्श्वे यास्यामि, त्वयाधुनात्रैव स्थातव्यं । यस्तव पुत्रो लावी तस्यालय इत्यनिधानं देयम्" । सा प्राह-"यदा पुत्रोऽष्टवर्षीयो जूत्वा प्रदयति मत्पिता कुत्रास्ति, तदा मया तस्य किं वाच्य ? । ततो नासारः खटिकया नारपट्टेदाण्येवं सिलेख-राजगृहे पालिगाम गोवालि धोवले टोमे घर कहिया' । यतः गोपालकाः पांडुरकुड्यवन्तो, वयं पुरे राजगृहे वसामः । श्राह्वानमंत्रप्रतिमानितीमान्, वर्णान् लिखित्वार्पयति स्म चास्यै ॥१॥ ततः प्रियां प्रबोध्य राजगृहं गत्वा श्रेणिकः पितुर्मातुश्च पादयोरपतत् । A 8 -% %%% Jain Education Interne 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy