________________
Jain Education Internation
। तृतीयं व्याख्यानम् । तत्सम्यग्दर्शनं हेतुकं जवतीत्याह
तीर्थकृत्प्रोक्ततत्त्वेषु, रुचिः सम्यक्त्वमुच्यते । लभ्यते तत्स्वजावेन, गुरूपदेशतोऽथवा ॥ १ ॥
कृत्प्रोक्तानि तत्त्वानि नवविधानि तेषु या रुचिस्तत्सम्यक्त्वं सम्यक् श्रद्धानं । न हि ज्ञानेनैव रुचिं विना फल सि। तत्त्वरपि राचें विना हितलक्षणं फलं नाप्यते । श्रुतज्ञानधृतोऽप्यङ्गारमर्दकादेरजव्यस्य दूरजव्यस्य वा निष्कारणजगदेकवत्सखोक्ततत्त्वेषु रुचिरहितस्य न विवक्षितं फलमुपश्रूयते । तस्य चोत्पादे घयी गतिः -- स्वजावो गुरूप| देशश्च । स्वजावो निसर्गों गुरूपदेशादिनिरपेक्षस्तेन । अथवा गुरुधर्मोपदेशेन श्रधिगमेन । तथाहि - श्रनादिसंसारसागरमध्यासीनो जन्तुर्भव्यत्वपरिपाकवशतो गिरिसरिदुपलघोल ना कहनाना जोग निवर्तितयथाप्रवृत्तिकरणेनाध्यवसाय विशेषरूपेणायुर्वर्जानि ज्ञानावरणीयादीनि कर्माणि पयोपमासंख्येयजागन्यूनैकसागरोपमकोटिकोटि स्थितिकानि करोति । यत्र चान्तरे जीवस्य कर्मजन्यघनरागदेषपरिणामः कर्कशडुर्भेद्यो ग्रन्थिर्भवति । इमं च ग्रन्थिं यावदजव्या अप्यनन्तशः समागच्छन्ति । श्रव्यस्याप्येतत्करणतो ग्रन्थिमासाद्याईदा दिविजूतिदर्शनतः प्रवर्तमानस्य ( इव्यतः ) श्रुतसामायिकलाजः स्यात, न शेषलाज इति । एतदनन्तरं कश्चिद्रव्यः परमशुद्ध्या ग्रन्थेर्भेदरूपमपूर्वकरणं विधाय मिथ्यात्व स्थितेरन्तर्मुहूर्तकाखप्रमाणं तत्प्रदेशवेद्यदलिकानावरूपमन्तरकरणं करोति । एषामयं क्रमः -
05
For Private & Personal Use Only
www.jainelibrary.org