SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ व्याख्यान. ६ ॥१०॥ ॥ अथ पमशीतितमं व्याख्यानम् ॥ ६ ॥ पुनरेतगतं स्तूयतेयः स्वदारेषु संतुष्टः परदारपराङ्मुखः । स गृही ब्रह्मचारित्वाद्यतिकल्पः प्रकल्प्यते ॥१॥ ब्रह्मचर्यरतो गृही मुनिसन्निनः कथ्यते । अत्रार्थे प्रबन्धोऽयम्श्रीपुरे कुमारदेवचन्धौ धौ राजसुतौ व्रातरौ गुरुदेशनां श्रोतुमुद्याने गतौ । मुनिः प्राह_ "जो देश कणयकोमि अहवा कारेश् कणयजिणजवणं । तस्स न तत्तिय पुमं जत्तिय वनबए धरिए ॥ १॥ है तथा च केचिजीवाः शीलवतीवत्स्वशीलं व्यसनेऽपि न त्यजन्ति । तथा हि-लक्ष्मीपुरे समुउदत्तः श्रेष्ठी स्वप्रियां गृहे विमुच्य सोमतिविप्रेण सह परदेशमगात् । कतिचिद्दिनानन्तरं विप्रः श्रेष्ठिदत्तं पत्रं गृहीत्वा स्वगृह आगात् । शीलवती स्वपतिप्रेषितपत्रग्रहणाय विप्रगृहे गता। विप्रस्तां विलोक्य स्मरातुर इत्यजणत्–'हे कृशोदरी! तावन्मया | सह रमस्व । पश्चात्तव पतिलेखाद्यर्पयामि । पंमिता सा प्राह-मगृहे रात्रिप्रश्रमयामे त्वया समागन्तव्यं । इत्युदीर्य गत्वा सेनापतिं प्राह-'देव! मत्पतिलेखमसौ नापयति' । इति श्रुत्वा तां दृष्ट्वा सोऽपि विकतः प्राह-'हे सुचः! तावममुक्तं कुरु । पश्चात्तद्दापयामि'। इतीरिता स्वतनंगनीरुः सास्मे वितीययामं प्रोच्य मंत्रिणमगात् । तथैवोक्तवते तस्मै SOC46464k ॥१७॥ JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy