SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ पतति तावन्ना गिलेनाग्निना दह्यमानाविव स्वक्रमौ संवृतौ । सा क्रुद्धा लोहगोलं विकृत्य तमेवं वजा – 'जो मां त्वं जज । नो चेत्त्वां जस्मसात्करिष्यामि । स निर्भयो दध्यौ " दशावस्थादशग्रीवो देवदानवदुर्जयः । कंदर्पराक्षसेन्द्रो यत्रीलास्त्रेणैव साध्यते ॥ १ ॥ " ततः सा सूत्कारं कुवती ज्वललोहगोलं तस्य शीर्षे पातयति तावन्ना गिलो नमस्कारं स्मरन् गोलकं खमशश्चक्रे । ततो लायाऽदृश्य नूय क्षणेन नन्दास्वरूपं कृत्वा चेटिकोद्घाटितगृहद्वारेणागत्येति जगाद - 'स्वामिन्नहं त्वां विना पितुर्गृहे रतिं न खेने' । स दध्यौ — “सा नन्दा स्वपतिसंतोप नियमा । नूनं तस्या इयं न चेष्टा । रूपं तु तादृशं । परं परिणामस्तादृशो न हि । अतः परीक्षां विना विश्वासो नाईः " । इति विचिन्त्य सोऽयकू - 'हे प्रिये ! यदि त्वं सत्यं नन्दासि तदा मत्समीपेऽस्खलितगत्यागा' । ततः खेचरी यावदागच्छति तावत्सा स्खलिता । धर्ममहिम्ना सत्यं तत्कपटं वीक्ष्य कपटान्तरेण शीलभंगजयालोचं चकार । ततो यक्षदीपं प्राह - 'त्वं स्वौकसि व्रज' । योऽवक्- 'यावजीवं त्वां से|विष्ये । मत्तेजसा उजेई ( उद्योतिका) न स्यात्' । ततः सूर्योदये नन्दायुतो गुरुपार्श्वे व्रतमवाप्य यक्षदीपेन पुरःस्थेन सार्य पृथ्व्यां विहरन सर्वसंयमं प्रपास्य हरिवर्षे युगलिषु भूत्वा ततो नरत्वं प्राप्य मुक्तिं भेजे । यो व्यदीपाजावदीपं दधौ स्वचित्ते स च नागिलोऽयम् । स्वदार संतोषदृढ प्रतिज्ञो विद्याधरीतोऽपि न चाप कंपम् ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तं पञ्चाशीतितमं व्याख्यानम् ॥ ८५ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy