SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ . ॥ संज. है नान्यपूजाबखिनैवेद्यादिजिः" । इति चार्वाकपक्षीयवाक्यं श्रुत्वा राजाब्रवीत्-"ममानेन पुरेण किं प्रयोजनं ? यत्र पुरे व्याख्यान. जीववधो विधीयते । तेन कनकाचरणेन किं क्रियते ? येन कर्णस्नुल्यते । अपरं च न कर्तव्या स्वयं हिंसा प्रवृत्तां च निवारयेत् । जीवितं, बलमारोग्यं शश्वद्वाजन्महीपतिः ॥ १॥" II ततो राजानं निश्चलं ज्ञात्वा मंत्रिणा समस्तनागरानाकार्योक्तम्-"नो खोकाः ! श्रृयताम् । यदा मनुष्यवधो राज्ञा है| | क्रियते तदा गोपुरं स्थिरीस्यात् , नान्यथा । मां प्रति राजेत्यमुक्त-अहं जीववधं न करिष्ये न कारयिष्ये न चानुमोद-| यिष्ये इत्यवगत्य यूयं यविचारे समेति तत्कुरुत" । ततो महाजनैरागत्य राज्ञोऽने जणितम्-‘स्वामिन् ! अस्माभिः सर्वमपि क्रियते, जवन्तस्तूष्णीं तिष्ठन्तु' । राज्ञोक्तं-"यदा प्रजाः पापं कुर्वन्ति तदा ममापि षष्ठांशं पापं पुण्यं चाया-13 ति । यमुक्तम् यथैव पुण्यादिसुकर्मनाजां, षष्ठांशजागी नृपतिः सुवृत्तः। तथैव पापादिकुकर्मनाजां, षष्ठांशलागी नृपतिः कुवृत्तः ॥ १॥" पुनरपि महाजनेनोक्तं-'पापनागोऽस्माकं' । राज्ञा तन्महाकष्टेन प्रतिपन्नं । ततो महाजनेन स्वस्वगृहाद्रव्यमेकीकृत्य |॥ एए । तस्य काञ्चनमयः पुरुषो निर्मापितः । पश्चात्तं नरं शकट आरोप्य नगरमध्ये घोषितम्-"यदि स्वपुत्रस्य माता स्वहस्तेन , विषं प्रयन्नति, पिता तस्य गसमोटनं करोति, तर्हि तयोः काञ्चनमयनरः कोटिनव्यं च दीयते” । तन्नगरे महादरियो Jain Education Inter 2 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy