SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ तू मरणापक्षितः, नान्यत् किञ्चिपकृतम् । ततः साऽन्यपत्नी निर्हसिता 'नानया किश्चिदत्तमिति' । ततस्तासां बहूपकारविषये विवादे जाते राज्ञा चौर एवाकार्य पृष्टो यथा 'तव कया बहूपकृतं ? । तेनोतं-"मया मरणजयपीमितेन स्ना नादि सुखं किञ्चिन्न ज्ञातं । व्याघ्रसमीपवनहरितयवनोजिमेषवन्मया मुःखमेवानुजूतं । अद्य तु शुष्कनीरसतृणप्रायेण दिसामान्येनाहारेणापि व्यवहारिगृहबगोवत्सवत् सुखं जीवितव्यप्रापणादनुनवामि । तेनाद्य नृत्यन्नस्मि" । इति श्रुत्वा राशाजयदानं प्रशंसितम्। राज्ञः स्त्री निर्मोचितश्चौर थाल् श्रास्थावनिस्तद्वदेवानुकंपा। नित्यं कार्या लक्ष्यते तेन शुद्धं सम्यग्दृष्टे«क्षणं तुर्यमेतत् ॥ १॥ ॥ इत्युपदेशप्रासादे तृतीयस्तंने चतुश्चत्वारिंशत्तमं व्याख्यानम् ॥ ॥ ॥ श्रथ पञ्चचत्वारिंशत्तमं व्याख्यानम् ॥ ४५ ॥ । अथ पञ्चमं सक्षणं प्रोच्यते। प्रजजिर्जाषितं यत्तत्तवतन्तरश्रुतेऽपि हि। निःशंकं मन्यते सत्यं तदास्तिक्यं सुलक्षणम् ॥१॥ कंठ्यः । अत्रार्थे पद्मशेखरनृपोदाहरणम् । यथा-पृथ्वीपुरे पद्मशेखरो पो विनयंधरसूरिपार्चे प्रबुयोऽतीवधर्मपरः -2C+STARSikGARSHAN JainEducation Internation _05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy