SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ॥ १॥ श्यके पारणार्थगमनकाखजातमंडूकीविराधनालोचनार्थ स्मारितः क्रुधा कुलकं हन्तुं धावन् स्तन श्रास्फाट्य मृतो ज्योति-13 व्याख्यान. केषूत्पन्नस्ततश्च्युत्वा तत्राश्रमे पञ्चशततापसाधिपतिश्चमकौशिको बजूव । तत्रापि राजकुमारान् स्वाश्रमफलादिग्राहकान् | वीक्ष्य परशुहस्तो धावन्नवटे पतितः परशुविधस्तत्रैव प्राग्जवनामा दृग्विषोऽहिरजूत् । स च प्रतुं प्रतिमास्थं दृष्ट्वा जुधा ज्वलन् सूर्य दर्श दर्श ज्वाला मुमोच । तासु विफलासु प्रनुपादे दशन् गोहीरधवसं जगवक्तं वीक्षमाणः 'चमको शिक ! बुध्यस्व बुध्यस्व' इति प्रनुवचः शुश्राव । तत्क्षणं जातिस्मृतिमान् स प्रतुं त्रिः प्रदक्षिणीकृत्य प्रपन्नानशनो मादिन्यत्र विषता मे दृष्टिासीदिति तुंडं बिले प्रदिप्य स्थितः। तत्र घृततक्रादि विक्रेतुं गन्तीनिर्गोपीजिघृतेन सिक्तः । पिपीलिकादिनिवृशं पीयमानः प्रजुनक्तिसुधासिक्तः पक्षान्ते सहस्रारं ययौ । ततोऽचिरान्मोदं प्राप्स्यतीति । तयात्रार्थेऽन्यापीयं वार्तातथा चौरोऽन्यराझी निलंने वस्त्राद्यसंकृतः । न रति लघुराइया तु प्रदत्ताजयतो यथा ॥१॥ वसन्तपुरेऽरिदमनो राजा वधूचतुष्टययुक्तोऽन्यदा गवाहे क्रीडति । तदा तेन सपत्नीकेनैकश्चौरो वध्यस्थानं नीयमानो * दृष्टः । पत्नीनिः पृष्टम्-'किमनेनापराछ ? । तदैकेन राजनरेण तत्स्वरूपमुक्तं-'अनेन चौर्यं कृतं' । तत एकया पल्या वरो मार्गितः-'एकदिनमयं पारिपंथिको मोच्यः' इति । राज्ञापि तत्प्रतिपन्नं । ततस्तया स्नानलोजनसत्कारादिपूर्वकमसंकारैरलंकृतो दीनारसहस्रव्ययेन शब्दादिविषयान् प्रापितो दिनमेकं पासितश्च । दितीयदिने तिीयया दीनारखहन्ययेन खालितः। तृतीयदिने तृतीयया दीनारकोटिव्ययेन सत्कृतः । चतुर्थ्या तु राजानुमत्याऽनुकंपया EXHAXXX करार Jain Education international o _05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy