SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ - आवश्यकनियुक्ति दीपिका। संसृष्टाकारव्याख्या। ॥४२॥ CRECCANCIEOCOCC खीरदही वियडाणं चत्तारि उ अंगुलाई संसटुं । फाणियतिल्लघयाणं अंगुलमेगं तु संसढें ॥ १६०२ ॥ क्षीरेण मिश्रितः करो लभ्यते तत्र तस्य कुण्डकस्य ओदनाच्चत्वार्यङ्गलानि दुग्धं स्यात्तदा निर्विकृतिकस्य कल्पते, पञ्चममारब्धं तदा विकृतिः। एवं दधिविकटयोरपि । फाणिततैलघृतानां मिश्रिते यद्यङ्गुलमुपरि ततः कल्पते परतोन॥१६०२॥ मधुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसटुं। गुलपुग्गलनवणीए अद्दामलयं तु संसढें ॥ १६०३ ॥ मधुनः पुद्गलरसकल्पश्लथमांसस्यार्धाङ्गुलेन संसृष्टं स्यात् । पिण्डगुडस्य पुद्गलस्य नवनीतस्य चाामलकमात्रं | संसृष्टं । आर्द्रामलकशब्देन निम्बमुकुरः, यदि बहून्येतन्मानानि तदा कल्पते एकमपि वृद्धं न कल्पते ॥ १६०३॥ पारिष्ठापनिकाकारे कीदृशस्य पारिष्ठापनिकं देयं ? गुरुराह आयंबिलमणायंबिल चउथा बालवुड्डसहुअसह। अणहिंडियहिंडियए पाहुणयनिमंतणावलिया ॥ १६०४ ॥ पारिष्ठापनिकयोग्याः साधवो द्विधा आचामाम्लवन्तोऽनाचामाम्लवन्तश्च । अनाचामाम्लवन्त एकाशनाद्यष्टमतपो यावत् । IOCOCCCCCCCUSA PI४२॥ A5% For Private & Personal Use Only www.jainelibrary.org Jain Education Inter
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy