________________
-
आवश्यकनियुक्ति दीपिका।
संसृष्टाकारव्याख्या।
॥४२॥
CRECCANCIEOCOCC
खीरदही वियडाणं चत्तारि उ अंगुलाई संसटुं ।
फाणियतिल्लघयाणं अंगुलमेगं तु संसढें ॥ १६०२ ॥ क्षीरेण मिश्रितः करो लभ्यते तत्र तस्य कुण्डकस्य ओदनाच्चत्वार्यङ्गलानि दुग्धं स्यात्तदा निर्विकृतिकस्य कल्पते, पञ्चममारब्धं तदा विकृतिः। एवं दधिविकटयोरपि । फाणिततैलघृतानां मिश्रिते यद्यङ्गुलमुपरि ततः कल्पते परतोन॥१६०२॥
मधुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसटुं।
गुलपुग्गलनवणीए अद्दामलयं तु संसढें ॥ १६०३ ॥ मधुनः पुद्गलरसकल्पश्लथमांसस्यार्धाङ्गुलेन संसृष्टं स्यात् । पिण्डगुडस्य पुद्गलस्य नवनीतस्य चाामलकमात्रं | संसृष्टं । आर्द्रामलकशब्देन निम्बमुकुरः, यदि बहून्येतन्मानानि तदा कल्पते एकमपि वृद्धं न कल्पते ॥ १६०३॥ पारिष्ठापनिकाकारे कीदृशस्य पारिष्ठापनिकं देयं ? गुरुराह
आयंबिलमणायंबिल चउथा बालवुड्डसहुअसह।
अणहिंडियहिंडियए पाहुणयनिमंतणावलिया ॥ १६०४ ॥ पारिष्ठापनिकयोग्याः साधवो द्विधा आचामाम्लवन्तोऽनाचामाम्लवन्तश्च । अनाचामाम्लवन्त एकाशनाद्यष्टमतपो यावत् ।
IOCOCCCCCCCUSA
PI४२॥
A5%
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Inter