________________
Jain Education Interna
खीरं दधि नवणीयं घयं तिल्लं गुलो मधु मजं मंसं ओगाहिमं च १० । तत्र विगईओ पच्चक्खामीति प्रमाणकृतशेषा विकृतीः प्रत्याख्यामि त्यजामि । निविगइयं पच्चक्खाइ' निर्विकृतिकं विकृतीनां निषेधं प्रत्याख्यामि स्वीकुर्वे । 'आं (आर्य) बिलं पच्चक्खाई' आयामं अवश्रामणं, अम्लं तुर्यो रसस्ताभ्यां निष्पन्नं आयामाम्लं प्रत्याख्यामि स्वीकुर्वे । अन्न० सह० लेवालेवेणं, लेपो भाजने निषिद्धविक्रेतेलंगनं यद्वा निर्विकृतौ विकृतिलेपः तस्मिन् दूरे कृतेऽन्यभक्तं अलेपमिव स्यात् ततो लेपालेप उच्यते । तस्माल्लेपाले पादन्यत्र निर्विकृतिकं प्रत्याख्यामि । आयामाम्ले चेत्पात्रे लेपवदात्तं समुद्दिष्टं संलिखितं च तेन वाssनयति निर्लेपं ततो न दोषः । 'उत्क्षिप्तविवेके' आयामाम्लाई विकृत्यादि पतितमुत्क्षिप्य विविच्यते विभिन्नं क्रियते मा गलत्विति । अन्यदप्याचाम्लानहं उद्धर्तुं शक्यं तदा कल्पते नान्यथा । ' गिहत्थसंसद्वेणं ' गृहिणा स्वार्थे निषिद्धविकृतिः लोहादिना संसृष्टा कुसणिताऽस्ति । एष आकारो निस्पृहयतेरेव स्यान्न तु श्राद्धस्येति वृद्धाः । इह चेद्गृही कुसणादिना तल्लेपयुगडोवपात्रादिना दत्ते तदा कल्प्यं यदि रसो दृश्यते ततोऽकल्प्यं । एष गृहस्थसंसृष्टाकार आचामाम्लादन्वग्रे निर्युक्तिकृता व्याख्यास्यते । ‘उक्खित्तविवेगेणं' उत्क्षिप्ते विकृतिद्रव्ये पोलिकादिगते पृथक्कृते सति विवेको विकृतिपार्थक्यं तस्मादन्यत्र, यथा पोलिकायां शीते ( तं) गाढस्त्यानघृतं पिण्डगुडो वा कठिनं गलितं दधि वाऽभूत्तद् दूरीकृतं ततो लेपो न ज्ञायते । एष उत्क्षिप्तविवेकः । ' पडुच्चमक्खिणं ' प्रतीत्य ज्ञात्वा सर्वरूक्षमण्डकादिकमपेक्ष्य सौकुमार्योत्पादनायेषत् स्नेहेन प्रक्षितं न तु गाढं स्नेहस्वाद्वभावाद्यन्प्रक्षिताभासमित्यर्थः, पोलिकादि धारां विना गृहिणा स्वार्थे अङ्गुल्याऽऽज्येन तैलेन प्रक्षितं प्रतीत्यक्षितं तस्मादन्यत्र । पारिष्ठापनिकाकारात् परिष्ठापनार्हविकृत्याकारादन्यत्र । तत्र बह्वन्नाप्तौ चेत् स्तोकं
For Private & Personal Use Only
www.jainelibrary.org