________________
आवश्यकनियुक्तिदीपिका।
OCTOCOCOCK
॥२५॥
संस्तारः दर्भकम्बलीवस्त्रादिः, प्रत्युपेक्षणं चक्षुषा निरीक्षणं, प्रमार्जनमासेवनकाले वस्त्रोपान्तादिना, न प्रत्युपेक्षितौ दुष्टप्रमत्ततया एकादशप्रत्युपेक्षितौ वा १, न प्रमार्जितौ दुष्टप्रमार्जितौ वा शय्यासंस्तारौ २, न प्रत्युपेक्षिता दुष्टप्रत्युपेक्षिता वा, न प्रमार्जिता दुष्टः व्रतस्वरूपप्रमार्जिता वा उच्चारप्रश्रवणभूमयः, उच्चारो विट् प्रश्रवणं मूत्रं तयोर्भूमयः, उच्चारादिशब्दोपलक्षणानिष्ठयूतस्वेदमलादित्याग- मतिचाभूमिः, अप्रत्युपेक्षितदुष्प्रत्युपेक्षितोच्चारप्रश्रवणभूमयः [अप्रमार्जितदुष्प्रमार्जितोच्चारप्रश्रवणभूमयः ३-४] । एत्थ पुण सामा
राश्च । यारी कडपोसहो नो अपडिलेहियसेजं दुरूहइ आरोहति, संथारंग वा दुरूहइ, पोसहसालं वा सेवइ, दम्भवत्थे वा भूमीए संथरेइ, काइयभूमीओ आगओ पुणरवि पडिलेहइ, अन्नहाइयारो, एवं पीठगाइसु । तथा पोषधोपवासस्य सम्यक् प्रवचनोक्तविधिना || निष्प्रकम्पेन चेतसाऽननुपालनं अनासेवनम् ५। इत्थं भावना-'कयपोसहो अथिरचित्तो आहारे ताव सवं देसंवा पत्थेइ । विइयदिवसे पारणगस्स अप्पणो अट्ठाए आढत्तिं करेइ कारावेइ वा, इमं इमं वत्ति करेह । तथा सरीरसक्कारे सरीरं उबट्टेइ । दाढियाओ केसा वा रोमाई वा सिंगाराभिप्पाएणं ठावेइ, दाहे वा सरीरं सिंचइ । एवं सवाणि सरीरभूसाकारणाणि[ण] परिहरइ । बंभचेरे इहलोइए परलोइए वा भोगे पत्थेइ संवाहेइ वा । अहवा सद्दरूवरसफरिसगन्धे वा अभिलसइ कइया बंभचेरपोसहो पुरिहि इति । अव्वावारे सावजाणि वावारेइ कयमकयं वा चिन्तेइ । एवं पंचाइयारसुद्धो अणुपालियहोति । इह युक्त्या सर्वपोषध एवेयं युक्तियुक्ता न देशे, पोषधनामापि सर्वस्यैवोच्यते न तु देशस्य यतो वृत्तिकृता 'कयपोसहो अथिरचित्तो' इत्याधुक्तं नतूक्तं 'कयसबपोसहो अथिरचित्तो' इति । तस्मात्पोषधः सर्वपोषध एव । ततो यत्केऽपि सूरयो निशीथभाष्यगाथार्थात्पोषधे आहारं ग्राहयन्ति तन ज्ञायते, यतः तत्रेयं गाथा 'जे भिक्खू असणाई दिजा गिहि अहब अन्नतित्थीणं । सो आणाअणवत्थं ॥२५॥
Jain Education Internal
For Private & Personal Use Only
Joww.jainelibrary.org