SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ A आवश्यकनियुक्तिदीपिका। ॥२१॥ -% RTERS | एव साधुमूलविहितविधिर्निरवशेषोऽप्यतिदिष्टः। ततोऽपि तस्यैव साधुचैत्ययोरभावे पौषधशालायां वा स्वगृहे वा विधीय- सामायिकमानस्य असइ साहुचेइआणमित्यादिना जावनियम समाणेमि इत्येतदन्तेन पुनरपि स एव साधुमूले विहितविधिरति- ग्रहण दिष्टः। केवलमत्र विशेषत्रयं, तच्चेदं पूर्व हि गृहे केवलमेव सामायिकमङ्गीकृत्य ततः साधुमूलचैत्ययोः समागत्य विधिः। तत्साक्षिक सामायिकोच्चारणपूर्वकं सामायिकादिकं सर्वमप्यावश्यकं कृतवान् । इह तु सामायिकमप्यावश्यकमपि एकत्रैव करोति, इह वाशब्दद्वयस्यापि समुच्चयार्थत्वात् १ । तथा पूर्व सामायिकं कृत्वा साधुमूले गतोऽत्र गमनं नास्ति २ । तथा पूर्व जावसाहु त्ति भणितवान् अत्र तु जावनियममिति ३ । अत एवाह ग्रन्थकारः 'सामाइयं आवस्मयं वा करेइ १' नवरि तत्थ गमणं नत्थि २ । भणइ जावनियम समाणेमि ३। तथात्र वाशब्दानां समुच्चयार्थत्वमागमे स्थाने स्थाने प्रसिद्धमेव, तथाहि 'सुहुमं वा बायरं वा, तसं वा थावरं वा' इत्यादि व्रतपटकेऽपि वाशब्दाः। विकल्पार्थव्याख्या पुनर्नावबुध्यते यतोऽयमिति देशे व्याख्यायमानोऽस्ति स च पूर्वप्रदर्शितस्यैव विधिः । पूर्व वात्र सामायिकावश्यकयोः समुदितयोरेव विधिर्मणितो न पुनरेकैकस्य पृथक् पृथगिति । ततो विकल्पार्थेन वाशब्देन को द्वितीयो विधिः प्रदर्शितः ? इति । 'पच्छा सो इड्विपत्तो सामाइयं काऊण पडिकतो त्ति वंदित्तेत्यादि' अत्र कश्चिदाह पडिकंतो त्ति वंदित्तु सवसिद्धेत्यादि प्रतिक्रमणं कृतवानिति तदयुक्तं यतो यदेव प्रतिक्रमणं सर्वमिहेवानेनैव चूर्णिकृताऽनृद्धिप्राप्तमाश्रित्योक्तमृद्धिप्राप्तस्यापि तदेव युज्यत इति । तच्च पूर्वोक्तमिदं 'पच्छा इरियावहियाए पडिक्कमइ पच्छा आलोइत्ता वन्दह इत्यादि, तत इहापि 'पडिकंत' इति ईर्यापथं प्रतिक्रान्तबानिति व्याख्या युक्तिमता। न च वाच्यं स्वमनीषिकया IP२ AC % For Private & Personal Use Only Jain Education Internak www.iainelibrary.org और
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy